This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
७४
 
www.kobatirth.org.
 
काव्यमाला ।
 
एते हि[^१] कामनिभृतोन्नतयोऽपि तृप्त्यै

मुञ्चन्ति चातक पयो न पयोमुचस्ते ॥ १७४ ॥

 
योऽयं वारिधरो धराधरशिरस्यभ्युन्नतः केवलं

गर्जत्येव गभीरधीरनिनदैर्नायं सखे वारिदः ।

तत्ते चातक पातकस्य कतमस्यैतत्फलं पठ्यते
 

येनासौ न ददाति याति न भवञ्च्चेतोऽपि निर्विघ्नताम् ॥ १७५ ॥

 
अन्येऽपि सन्ति बत तामरसावतंसा
 

हंसावलीवलयिनो जलसंनिवेशाः ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

कोऽप्याग्रहो गुरुरयं हतचातकस्य
 

पौरंदरीं समभिवाञ्छति वारिधाराम् ॥ १७६ ॥

 
अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये

भ्रातश्चातक किं वृथात्र रणितैः खिन्नोऽसि विश्राम्यताम् ।

मेघः शारद एष काशधवलः पानीयरिक्तोदरो
 

गर्जत्येव हि केवलं भृशमपां नो बिन्दुमप्युज्झति ॥ १७७ ॥

 
यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो

यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः ।

सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता

जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १७८ ॥

 
धिग्वारिदं परिहृतान्यजलाशयस्य
 

यश्चातकस्य कुरुते न तृषः प्रशान्तिम् ।

धिक् चातकं तमपि योऽर्थितयास्तलज्ज-

स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ १७९ ॥

 
अनुसर सरस्तीरं वैरं किमत्र महात्मना
 

कतिपयपयःपानं मानिन्समाचर चातक ।

प्रलयपवनैरस्तं नीतः पुरातनवारिदो
 

यदयमदयं कीलाजालं विमुञ्चति नूतनः ॥ १८० ॥
 

 
[^
१.] 'एतेऽभिकामविवृधृतोन्नतयोऽपि तृप्त्यै' इति पाठः,
 
For Private And Personal Use Only