This page has been fully proofread once and needs a second look.

अथ चातकान्योक्तयः ।
सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ १५७ ॥
 
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ १५८ ॥
 
एक एव खगो मानी चिरं जीवतु चातकः ।
म्रियते वा पिपासातो याचते वा पुरंदरम् ॥ १५९ ॥
 
भ्रातश्चातक कथय सखे कीदृक् पापमकारि ।
नवजलदादपि चञ्चुपुटे यत्ते पतति न वारि ॥ १६० ॥
 
गर्जितबधिरीकृतककुभा किमपि कृतं न घनेन ।
कियती चातकचञ्चुपुटी सापि भृता न जलेन ॥ १६९ ॥
 
दीनोन्नत चलपक्षतया बह्वपि लब्धमवस्तु ।
चातक यत्संभावनया किमपि यदस्ति तदस्तु ॥ १६२ ॥
 
चातकस्य मुखचञ्जसंपुटे नो पतन्ति यदि वारिबिन्दवः ।
सागरीकृतमहीतलस्य किं दोष एव जलदस्य दीयते ॥ १६३ ॥
 
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता-
मम्भोदागमने वसन्ति बहवः सर्वेऽपि नैतादृशाः ।
केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्व्रथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १६४ ॥
 
अये वापीहंसा निजवसतिसंकोचपिशुनं
कुरुध्वं मा चेतो वियति डयतो वीक्ष्य विहगान् ।
अमी सारङ्गास्ते [^१]जलदजलपानव्यसनिनो
निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ १६५ ॥
 
स्फटिकविमलं पीत्वा तोयं घनोदरनिःसृतं
पिबति न पयो मासानष्टौ बतापि न चातकः ।
मनसि जलदं स्मृत्वा स्मृत्वा तृषापि न [ बाध्यति][^२]
गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ॥ १६६॥
 
[^१.] 'भुवनमहनीयव्रतभृतो' इति पाठः
[^२.] 'बाते' इति स्यात्.