This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
७२
 
www.kobatirth.org.
 
काव्यमाला ।
 
अथ चातकान्योक्तयः ।
सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
 
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ १५७ ॥
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ १५८ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 
एक एव खगो मानी चिरं जीवतु चातकः ।
म्रियते वा पिपासातो याचते वा पुरंदरम् ॥ १५९ ॥
भ्रातश्चातक कथय सखे कीदृक् पापमकारि ।
नवजलदादपि च पुढे यत्ते पतति न वारि ॥ १६० ॥
गर्जितबधिरीकृतककुभा किमपि कृतं न घनेन ।
कियती चातकचञ्जुपुटी सापि भृता न जलेन ॥ १६९ ॥
दीनोन्नत चलपक्षतया बद्दपि लब्धमवस्तु ।
 
चातक यत्संभावनया किमपि यदस्ति तदस्तु ॥ १६२ ॥
चातकस्य मुखचञ्जसंपुढे नो पतन्ति यदि वारिबिन्दवः ।
सागरीकृतमहीतलस्य किं दोष एव जलदस्य दीयते ॥ १६३ ॥
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता-
मम्भोदागमने वसन्ति बहवः सर्वेऽपि नैतादृशाः ।
केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्र्था
 
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १६४ ॥
अये वापीहंसा निजवसतिसंकोचपिशुनं
 
कुरुध्वं मा चेतो वियति डयतो वीक्ष्य विहगान् ।
अमी सारङ्गास्ते जलदजलपानव्यसनिनो
 
निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ १६५ ॥
स्फटिकविमलं पीत्वा तोयं घनोदरनिःसृतं
 
पिबति न पयो मासानष्टौ बतापि न चातकः ।
मनसि जलदं स्मृत्वा स्मृत्वा तृषापि न [ बाध्यति]
 
गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ॥ १६६॥
 
२. 'बाघते' इति स्यात्.
 
१. 'भुवनमहनीयव्रतभृतो' इति पाट:.
 
For Private And Personal Use Only