This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
७०
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता

निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा ।

रम्यं वा गगनेन किं विहरणं किंतूग्रकाकावली-

पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ १४२ ॥

 
यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् ।

यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ १४३ ॥

पीऊण पाणियं सखरम्भि पिट्ठि नदिन्तिसि हिडिम्भा ।

होही जाण कलावो पयइच्चिय साहएताण ॥ १४४ ॥
 

( इति मयूरान्योक्तयः । )
 

 
अथ चक्रवाकान्योक्तयः ।
 

 
कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा
 

व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् ।

इति विहगसमूहान्नित्यमेवास्ति पृच्छन्
 

रजनिविरहमीभीतश्चक्रवाको वराकः ॥ १४५ ॥
 
For Private And Personal Use Only
 

 
अस्तं गतोऽयमरविन्दवनैकबन्धु-

र्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् ।

हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
 

धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ १४६ ॥

 
मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति

क्र
न्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् ।
 

चक्राङ्गेन वियोगिना बिसलता नास्वादिता नोज्झिता

चक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १४७ ॥

 
वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या
 

चन्द्रालोको विकचकुमुदामोदह्हृद्यः समीरः ।

यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्ना
 

तत्रोपायः क इहं भवतु प्राणसंधारणाय ॥ १४८ ॥