This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं

वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः [^१]

मत्कान्तस्य वियोगतापदहनज्वालावली चन्दनं
[^२]
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२८॥

 
कोटिं जीव पिबामृतं व्रज सखे शाखान्तरं वायस

आयाते दयिते मनोरथशतैर्दास्यामि दध्योदनम् ।

एतज्जल्पति यावदध्वगवधूस्तावत्पतिः प्राङ्गणे

त्रुट्यत्कञ्चुकजालकत्रुटत्रुटत्सर्वाङ्गमुज्जृम्भितम् ॥ १२९ ॥

 
रेरे काक वराक साकममुना पुंस्कोकिलेन ध्वनिः(नेः)

स्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा ।

यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि

व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ।॥ १३० ॥

 
नो चारू चरणौ न चापि रुचिरा चञ्चुर्न रुच्यं वचो

नो लीलाललिता गतिर्न च शुचिः पक्षग्रहोऽयं तव ।

क्रूराक्राङ्कितदुर्भगां गिरमिह स्थाने वृथैवोद्गिर-

न्
मूर्ख ध्वाङ्क्ष न लज्जसे विसदृशं पाण्डित्यमुन्नाटयन् ॥ १३१ ॥

 
अनुचितफलाभिलाषी विधिनैव निवार्यते ह्यधमपुरुषः ।

द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ १३२ ॥

 
जो जाणइ जस्स गुणे लोएसो तस्स आयरं कुणइ ।

पक्केवेदरकारामे काओ निम्बोअणिं चुणई ॥ १३३ ॥
 

 
( इति काकान्योक्तयः )
 

 
अथ कुक्कुटान्योक्तयः ।

भो लोकाः सुकृतोद्यता भवत तं लब्ध्वा भवं मानुषं

मोहान्धाः प्रसरत्प्रम।मादवशतो माहार्यमाहार्यथाः ।

इत्थं सर्वजनप्रबोधमधुरो यामेर्धयामे सदा
 

कृत्वोर्ध्वं निजकंधरं प्रतिदिनं कोकूयते कुक्कुटः ॥ १३४ ॥

 
[^
१.] 'स्थिताः' इत्यपरपाठः,
[^
२.] 'वारिदः' इति पाठान्तरम्.
 
For Private And Personal Use Only