This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं
वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः ।
मत्कान्तस्य वियोगतापदहनज्वालावली चन्दनं
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२८॥
कोटिं जीव पिबामृतं व्रज सखे शाखान्तरं वायस
आयाते दयिते मनोरथशतैर्दास्यामि दध्योदनम् ।
एतज्जल्पति यावदध्वगवधूस्तावत्पतिः प्राङ्गणे
त्रुट्यत्कञ्चुकजालकत्रुटत्रुटत्सर्वाङ्गमुज्जृम्भितम् ॥ १२९ ॥
रेरे काक वराक साकममुना पुंस्कोकिलेन ध्वनिः(नेः)
स्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा ।
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ।॥ १३० ॥
नो चारू चरणौ न चापि रुचिरा चञ्चुर्न रुच्यं वचो
नो लीलाललिता गतिर्न च शुचिः पक्षग्रहोऽयं तव ।
क्रूराक्राङ्कितदुर्भगां गिरमिह स्थाने वृथैवोद्गिर-
नमूर्ख ध्वास न लजसे विसदृशं पाण्डित्यमुन्नाटयन् ॥ १३१ ॥
अनुचितफलाभिलाषी विधिनैव निवार्यते ह्यधमपुरुषः ।
द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ १३२ ॥
जो जाणइ जस्स गुणे लोएसो तस्स आयरं कुणइ ।
पक्केदरकारामे काओ निम्बोअणिं चुणई ॥ १३३ ॥
 
( इति काकान्योक्तयः )
 
अथ कुक्कुटान्योक्तयः ।
भो लोकाः सुकृतोद्यता भवत तं लब्ध्वा भवं मानुषं
मोहान्धाः प्रसरत्प्रम।दवशतो माहार्यमाहार्यथाः ।
इत्थं सर्वजनप्रबोधमधुरो यामेर्धयामे सदा
 
कृत्वोर्ध्वं निजकंधरं प्रतिदिनं कोकूयते कुक्कुटः ॥ १३४ ॥
१. 'स्थिताः' इत्यपरपाठः, २. 'वारिदः' इति पाठान्तरम्.
 
For Private And Personal Use Only