This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो
 

यदि न कुरुते काणः काकः कदा नु करिष्यति ॥१२१॥
 

 
रूक्षस्यामधुरस्य चातिमलिनच्छायस्य दृष्टस्य च
 

क्षुद्रस्य क्षतिकारिणोऽतिचपलस्याहाह्लादविच्छेदिनः ।

येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी
 

प्रीतिस्तत्सदृशं विधेर्विलसितं निष्पन्नमेतच्चिरात् ॥ १२२ ॥

 
प्रत्यङ्गणं प्रतितरुं प्रतिवापितीरं
 

काकाश्चलन्ति चलचञ्चुपुटा रटन्तः ।

नो यान्ति तृप्तिमथ मण्डितपुण्डरीक-

खण्डे सन्नहह तृप्यति राजहंसः ॥ १२३ ॥
 

 
कृष्णं वपुर्वहतु चुम्बतु सत्फलानि

रम्येषु संचरतु चूतवनान्तरेषु ।

पुंस्कोकिलस्य चरितानि करोतु कामं
 

काकः कलध्वनिविधौ ननु काक एव ॥ १२४ ॥
 

 
किं कीरकोकिलमयूरमरालवंशे
 

कोऽप्यत्र नास्ति धरणीतलरम्यहर्म्यः ।

येना
धुना कनकपञ्जरमध्यवर्ती
 

काकः करोति कुरुतानि कुचेष्टितानि ॥ १२५ ॥

 
आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं

वक्त्रं विडिड्विकृतं कृतान्तसमयालम्बीदमालोकितम् ।

क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते
 

तत्केनास्तु राक काक कनकागारे तवावेशनम् ॥ १२६ ॥

 
किं केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वरः

किं वा हंस इवाङ्गनागतिगुरुः किं कीरवत्पाठकः ।

किंवा हन्त शकुन्तपोतपिकवत्कर्णामृतस्यन्दनं
 

काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२७ ॥
 
For Private And Personal Use Only
 
६७