This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
येनोषितं रुचिरपल्लवमञ्जरीभिः

श्रीखण्ड चम्पकरसालवने सदैव ।

दैवात्स कोकिलयुवा विचचार निम्बे

तत्रापि रुष्टबलिपुष्टकुलैर्निनादः ॥ ११४ ॥

 
तावन्मौनेन नीयन्ते कोकिलैरिव वासराः ।

यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ ११५ ॥
 

( इति पिकान्योक्तयः । )
 

 
अथ काकान्योक्तयः ।
 

 
तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः।
 

केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ११६ ॥

 
आमरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।

किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥ ११७ ॥

 
उषितः कोकिलयापि समं तदपि वराकः काकः ।

लभतेऽद्यापि न सुस्वरतां गुरुरिह कर्मविपाकः ॥ ११८ ॥

 
कर्णारुन्तुदमन्तरेण रणितं त्वां कोकिलं मन्महे
 

माकन्दं मकरन्दसुन्दरमिदं गाहस्व काक स्वयम् ।

भव्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां
 

नेपालक्षितिपालभालतिलके[^१] पङ्कं न शङ्केत कः ॥ ११९ ॥

 
गात्रं ते मलिनं तथा श्रवणयोरुद्वेषंकृत्क्रेङ्कितं
 

भक्ष्यं सर्वमपि स्वभावचटुलं दुश्चेष्टितं ते सदा ।

एतैर्वायससङ्गतोऽस्य विनयैर्दोषैकमूलैः परं
 

यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव वन्द्यो भवान् ॥ १२० ॥

 
पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां

दधिभृतघींघटीं गर्वोन्नद्धः समुद्धतकंधरः ।
 

 
[^१]
. 'पतिते पङ्के ' इति कुवलयानन्दे विकस्वरालंकारोदाहरणभूतेऽस्मिन् पद्ये स्थितः
 

पाट:ठः .
 
For Private And Personal Use Only