This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
रे कीर कैतवसुगीरिति संकलय्य

मामत्र संरससि सज्जनरञ्जनाय ।

बालोऽपि यत्र कलकण्ठसुकण्ठपीठ-

संलोठिकोमलकुहूरुतपूर्णकर्णः ॥ १०७ ॥
 

 
परभृतशिशो मौनं तावद्विधेहि नभस्थलो-

त्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।

ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण-

ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥ १०८ ॥

 
मालिन्यं भुवनातिशायि रुचिरं नो किंचिदप्याकृतौ (ता) -

(व) अन्यैः पोषणमात्मनो विसदृशैस्तत्रापि काकैः किल ।

भ्रातः कोकिल सर्वमेतदमृतस्रोतस्विनीसोदरे
 

माधुर्ये भवतो गिरां समधिके निर्नाम निर्मज्जति ॥ १०९ ॥

 
चूतोऽयं नवमञ्जरीपरिकरो वाचो ममास्याश्रया-

ल्
लप्स्यन्ते किल संप्रति प्रणयिनां मत्वेति यावत्स्थितः ।

तावत्कोटरगर्भसुस्थितवता घूकेन घूत्कुर्वता
 

क्षुप्तः काकधिया स कोकिलयुवा धिङ्लानतामाकृतेः ॥ ११० ॥

 
दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः

कादम्बा: कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।

दैवाद्यावदसौ रसालविटपिच्छायामनासादय-

न्निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनत्रतः ॥ १११ ॥

 
भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्थ्घ्यो गुण-

स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे ।

प्रोद्दाम द्रुमसंकटे कटुरटत्काकावलीसंकुलः
 

कालोऽयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥ ११२ ॥
 
For Private And Personal Use Only
 
६५
 

 
अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् ।

अपि पिकदयिते कथं मतिस्ते घटयति निष्फलपिप्पलेऽवलेपम् ॥ ११३ ॥