This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
रे कीर कैतवसुगीरिति संकलय्य
मामत्र संरससि सज्जनरञ्जनाय ।
बालोऽपि यत्र कलकण्ठसुकण्ठपीठ-
संलोठिकोमलकुहूरुतपूर्णकर्णः ॥ १०७ ॥
 
परभृतशिशो मौनं तावद्विधेहि नभस्थलो-
त्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।
ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण-
ध्वनितकुपितध्वामत्रोटीपुटाहतिजर्जरः ॥ १०८ ॥
मालिन्यं भुवनातिशायि रुचिरं नो किंचिदप्याकृतौ (ता) -
(व) अन्यैः पोषणमात्मनो विसदृशैस्तत्रापि काकैः किल ।
भ्रातः कोकिल सर्वमेतदमृतस्रोतस्विनीसोदरे
 
माधुर्ये भवतो गिरां समधिके निर्नाम निर्मज्जति ॥ १०९ ॥
चूतोऽयं नवमञ्जरीपरिकरो वाचो ममास्याश्रया-
लप्स्यन्ते किल संप्रति प्रणयिनां मत्वेति यावत्स्थितः ।
तावत्कोटरगर्भसुस्थितवता घूकेन घूत्कुर्वता
 
क्षुप्तः काकधिया स कोकिलयुवा धिङ्लानतामाकृतेः ॥ ११० ॥
दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
कादम्बा: कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।
दैवाद्यावदसौ रसालविटपिच्छायामनासादय-
न्निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनत्रतः ॥ १११ ॥
भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्थ्यो गुण-
स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे ।
प्रोद्दाम द्रुमसंकटे कटुरटत्काकावलीसंकुलः
 
कालोऽयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥ ११२ ॥
 
For Private And Personal Use Only
 
६५
 
अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् ।
अपि पिकदयिते कथं मतिस्ते घटयति निष्फलपिप्पलेऽवलेपम् ॥ ११३ ॥