This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
६४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
येनानन्दमये वसन्तसमये सौरभ्यहेलामिल-

द्भृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः ।

आः कालस्य वशेन कोकिलयुवा सोऽप्यद्य सर्वा दिशः

खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुर्षाधावति ॥ १०० ॥

 
क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः
 

क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः ।

क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना
 
-
 

कथंकारं तारं रसति चकितः कोकिलयुवा ॥ १०१ ॥

 
उत्कूजन्तु वटे वटे बत बकाः काका राका अपि

कां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले ।

सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटवः

क्रीडत्कोकिलकण्ठकू जनकलाली लाविलासक्रमः ॥ १०२ ॥

 
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
 

व्यग्राणि प्ग्रथयन्ति मन्मथकथां चित्तानि चैत्रोत्सवे ।

रे रे काक वराक साकममुना पुंस्कोकिलस्याधुना

स्पर्धाबन्धमुपेयुषस्तव नु किं लज्जापि नोज्जागरा ॥ १०३ ॥

 
हे कोकिल क्षपय कालमलालसत्वं

वाचंयमत्वमवलम्ब्य कियद्दिनानि ।

श्रीखण्डशैलसुहृदः प्रसरन्ति याव-

त्
ते वायवः सहचराः सहकारलक्ष्म्याः ॥ १०४ ॥

 
मा कलकण्ठ कलध्वनिमिह [^१]मिहिरमहीरुहस्य मूर्ध्नि कृथाः ।

[^२]
मूलमिमं कथयिष्यति जडो जनस्तव गिरां सुतराम् ॥ १०५ ॥

 
रे बालकोकिल करीरमरुस्थलीषु
 
For Private And Personal Use Only
 

किं दुर्विदग्धमधुरध्वनिमातनोषि ।

अन्यः स कोऽपि सहकारतरुप्रदेशो
 

राजन्ति यत्र तव विभ्रमभाषितानि ॥ १०६ ॥
 

 
[^१]
अर्कवृक्षस्य.
[^
] मूर्खो लोकस्तव प्रधानकारणमिममर्के कथयिष्यति.