This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
कलकण्ठ यथा शोभा सहकारे भवद्विगिरः ।

खदिरे वा पलाशे वा किं तथा स्याद्विचारय ॥ ८९ ॥

 
पक्कंवं चूतफलं भुक्त्वा गर्वान्नायाति कोकिलः ।

पीत्वा कर्दमपानीयं भेको भकभकायते ॥ ९० ॥

 
साधु साधुकृतं मौनं कोकिले प्रावृषि त्वया ।

दर्दुरा यत्र भाषन्ते कथं तव सुभाषितम् ॥ ९१ ॥

 
न विना मधुमासेन अ (ह्य)न्तरं पिककाकयोः ।

वसन्ते च पुनः प्राप्ते काकः काकः पिकः पिकः ॥ ९२ ॥

 
रसालशिखरासीनाः सन्तु सन्तु पतन्त्रिणः ।

तन्मञ्जरीरसास्वादबिन्दुरेकः कुहूमुखः ॥ ९३ ॥

 
गुणिनं गुणयति गुणवानितरस्तत्र वराकः ।

सहकाराङ्कुररसिकः कोकिल एव न काकः ॥ ९४ ॥

 
रे रे कोकिल मा भज मौनं किंचिदुदञ्चय पञ्चमरागम् ।

नो चेत्त्वामिह को जानीते काककदम्बकपिहिते चूते ॥ १५ ॥

 
अस्यां सखे बधिरलोकनिवासभूमौ
 
१ 'दैवहतकाः' इति पाठः.
 
Acharya Shri Kailassagarsuri Gyanmandir
 

कि कूजितेन खलु कोकिल कोमलेन ।

एते हि [^१]दैववशतस्तदभिन्नवर्
 
णं
त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ९६ ॥

 
कोकिल कलप्रलापैरलमलमालोकसे रसाले किम् ।

शरनिकरभरितशरधिः शबर: सरतीह परिसरे सधनुः ॥ ९७ ॥

 
तवैतद्वाचि माधुर्यं जातं कोकिल कृत्रिमम् ।

यैः पोषितोऽसि तानेव जातपक्षो जहासि यत् ॥ ९८ ॥

 
मूकीभूय तमेव कोकिल मधु बन्धुं प्रतीक्षख हे

हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् ।

यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लस-
स्

त्
पांसूत्तम्भभृतो निदाघदिवसा: संतापसंदायिनः ॥ ९९ ॥
 
For Private And Personal Use Only
 

 
[^१]. 'दैवहतकाः' इति पाठः.