This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
६२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
मुक्तास्फोटविभिन्नभूमिपटलं वैडूर्यरोहः क्वचि-

च्छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥ ८१
 

 
उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः
 

सदा मीनं भुङ्क्ते वसति सकलस्थाणुशिरसि ।

बके चन्द्रः सर्वो गुणसमुदयः किंचिदधिका
 

गुणाः स्थाने मान्या नरवर नतु स्थानरहिताः ॥ ८२ ॥

 
रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्वित्व्रतं

ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् ।

एवं यत्किल मानसस्य पदवीं काङ्क्षस्ययुक्तं हि त-

न्
नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥ ८३ ॥

 
सिक्खेसि गयं सिक्खेसि वक्किमा धवलिमं समुव्वहसि ।

कह सिक्खसि बगराया पयनीरजुयंजुयाकरणम् ॥ ८४ ॥

( इति बकान्योक्तयः ।)
 

 
अथ खञ्जनान्योक्तिः ।
 

 
आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता

बन्धौ निर्ममता ने रसिकता वाचालता माधवे ।
 

त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात्पुनर्दाम्भिकं
 

न्दन्ते बत खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥८५॥

( इति खञ्जनान्योक्तिः ।)
 

 
अथ कोकिलान्योक्तयः ।
 

 
काकै: सह विवृद्धस्य कोकिलस्य कला गिरः ।

खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ८६ ॥

 
समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।

श्वम्भ्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ८७ ॥

 
सहकारे चिरं स्थित्वा सलीलं बालकोकिल ।

तं हित्वाद्य करीरेषु विचरन्न विलज्जसे ॥ ८८ ॥
 
For Private And Personal Use Only