This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः

समन्तादाविष्टा विषमविषबाणप्रणयिभिः ।

तरोरस्य स्कन्धे गमय समयं कीर निभृतं
 

न वाणी कल्याणी तदिह तव मुद्रैव शरणम् ॥ ७३ ॥

(इति शुकान्योक्तयः ।)
 

 
अथ बकान्योक्तयः ।
 

 
नालेनैव स्थित्वा पादेनैकेन कुञ्चितीतग्रीवम् ।
 

जनयति कुमुदभ्रान्तितिं वृद्धबको बालमत्स्यानाम् ॥ ७४ ॥

 
एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य ।

साधु कृतान्त न कश्चिदपि त्वां वञ्चयितुं सुशठोऽपि समर्थः ॥ ७५
 

 
कलयतु हंस विलासगतिं स बकः सरसि वराकः ।

नीरक्षीर विवेकविधौ तस्य कुतः परिपाकः ॥ ७६ ॥

बकेऽपि हंसेऽपि च वासभूमिरेकैव शुक्लो गुण एक एव ।

पृथग्विधातुं पयसी तु हंसे चातुर्यमास्ते न बके राके ॥ ७७ ॥

 
बकोट ब्रूमस्त्वां लघुनि सरसि क्वापि शफरै-

स्तव न्याय्या वृत्तिर्न पुनरवगाडुंढुं समुचितः ।

इतश्चेतश्चाअंभ्रलिहलहरिहेलातरलित-

क्षितिघ्रग्रा वौकग्रहिलतिमि (ने)तः पतिरपाम् ॥ ७८ ॥
 

 
न कोकिलानामिव मञ्जु कूजितं न लब्धलास्यानि गतानि हंसवत् ।

न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति बके बकव्रतम् ॥ ७९ ॥

 
जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्कुरै-

र्न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिर्न वाचः कलाः ।

जीवन्सत्ववधेन बाह्यवलोद्भ्राम्यत्सगर्वं पुन-

र्मिथ्यैवोन्नतकन्धरः शठबको हंसैः सह स्पर्धते ॥ ८० ॥

 
कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसा-

त्
किं तत्रास्ति सुवर्णपङ्कजवनं तोयं सुधासंनिभम् ।
 
For Private And Personal Use Only