This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः
समन्तादाविष्टा विषमविषबाणप्रणयिभिः ।
तरोरस्य स्कन्धे गमय समयं कीर निभृतं
 
न वाणी कल्याणी तदिह तव मुद्रैव शरणम् ॥ ७३ ॥
(इति शुकान्योक्तयः ।)
 
अथ बकान्योक्तयः ।
 
नालेनैव स्थित्वा पादेनैकेन कुञ्चितीम् ।
 
जनयति कुमुदभ्रान्ति वृद्धबको बालमत्स्यानाम् ॥ ७४ ॥
एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य ।
साधु कृतान्त न कश्चिदपि त्वां वञ्चयितुं सुशठोऽपि समर्थः ॥ ७५
 
कलयतु हंस विलासगतिं स बकः सरसि वराकः ।
नीरक्षीर विवेकविधौ तस्य कुतः परिपाकः ॥ ७६ ॥
बकेऽपि हंसेऽपि च वासभूमिरेकैव शुक्लो गुण एक एव ।
पृथग्विधातुं पयसी तु हंसे चातुर्यमास्ते न बके बराके ॥ ७७ ॥
बकोट ब्रूमस्त्वां लघुनि सरसि क्वापि शफरै-
स्तव न्याय्या वृत्तिर्न पुनरवगाडुं समुचितः ।
इतश्चेतश्चाअंलिहलहरिहेलातरलित-
क्षितिघ्रग्रा वौकग्रहिलतिमि (ने)तः पतिरपाम् ॥ ७८ ॥
 
न कोकिलानामिव मञ्जु कूजितं न लब्धलास्यानि गतानि हंसवत् ।
न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति बके बकवतम् ॥ ७९ ॥
जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्करै-
र्न ब्रह्मोहनेन निर्मलयशःप्राप्तिर्न वाचः कलाः ।
जीवन्सत्ववधेन बाह्यघवलोद्भ्राम्यत्सग पुन-
र्मिथ्यैवोन्नतकन्धरः शठबको हंसैः सह स्पर्धते ॥ ८० ॥
कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसा-
किं तत्रास्ति सुवर्णपङ्कजवनं तोयं सुधासंनिभम् ।
 
For Private And Personal Use Only