This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 

 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
घिक्तव शुक पठनव्यसनं जातं पञ्जरवासः ।
वरमन्ये द्विजराजगणस्तिष्ठति यः सुविलासः ॥ ६६ ॥
अये कीरश्रेणीपरिवृढ वृथा वासरशतं
किमर्थं व्यर्थं त्वं क्षपयसि पलाशे रभसतः ।
यदा पुष्पारम्भे मुखमलिनि किं किंशुकतरो-
स्तदैवं विज्ञातं फलपरिचयो दुर्लभ इति ॥ ६७ ॥
उच्चैरेकतरुः फलं च पृथुलं दृष्व हृष्टः शुकः
 
पक्कं शालिवनं विहाय जडधीस्तां नालिकेरीं गतः ।
तत्रारुह्य बुभुक्षितेन मनसारम्भः कृतो भेदने
यायासो ननु केवलं बिगलितो चञ्ञ्जुर्गता कूर्चताम् ॥ ६८ ॥
इदमकटु कपाटं जर्जरः पञ्जरोऽयं
विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा ।
शुक मुकुलितजिह्वं स्थीयतां किं वचोभि-
स्तव वचनविनोदेऽनादरः पामराणाम् ॥ ६९ ॥
सत्साङ्गत्यमवाप्य यः पुरवने नानारसास्वादव-
त्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने ।
दैवेनास्फुटबाक्प्रपञ्चविहितश्रोत्रस्य तस्याटवीं
 
प्राप्तस्यात्मसभाप्रगल्भकविषु स्यान्मौनमेवोचितम् ॥ ७० ॥
आतः कीर कठोरचञ्चुकषणक्रोधायितैः कूजितैः
 
किं माधुर्यनिषिक्तसूक्तिविशदः कण्ठावदुः शोष्यते ।
श्रीमद्भाघवनामधेयमनिशं त्वं ब्रूहि मुक्तिप्रदं
 
सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते ॥ ७१ ॥
अमुष्मिन्नुद्याने विहग खल एष प्रतिफलं
 
विलोलः काकोल: क्वणति किल यावत्पटुतरम् ।
सखे तावत्कीर द्रढय हृदि वाचंयमकलां
 
न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ७२ ॥
 
For Private And Personal Use Only