This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
५८
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
पक्षौ तावदतीन्द्रधामधवलौ धन्या गतेश्चारुता
नादः सादरसुन्दराश्रुतिसुखः स्थानं सरो मानसम् ।
नीरक्षीरविवेचनं च सहजं श्लाघ्यो गुणानां गणः
शेवालाङ्कुरपत्रभोजनमिदं नाहं सहे हंस हे ॥ ४८ ॥
हंहो हंस महामते बलिभुजां मध्ये स्थिति मा कृथा
लोकस्त्वां सितकाकमेव मनुते मीमांसते नो गतिम् ।
नो जानाति विमिश्रदुग्धपयसां दुग्धग्रहे नैपुणं
घूकैः संप्रहरस्यते तव शिरस्त्वं धाम तूर्ण व्रज ॥ ४९ ॥
तटमनुटं पद्म पद्मे निवेशितमानसं
प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासिनम् ।
नयनसलिलैरुष्णैः कोष्णाः कृता जलवीचयो
 
जलदमलिनां हंसेनाशां विलोक्य गमिष्यता ॥ ५० ॥
पीतं येन पुरा पुरन्दरपुरस्त्रीवारिकेलिक्षल-
न्मन्दाराङ्कुरकर्णपूरसुरभि स्वर्गापगायाः पयः ।
पातुं पलवलवारि पामरवधूपदार्पणप्रोच्छल-
त्पङ्कातङ्कितभेकभिन्नमघृणो हंसः किमाकाङ्क्षति ॥ ५१ ॥
सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रौञ्चचञ्चषभिन्न-
प्रोन्निद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः ।
किंतु खच्छाशयत्वं जगति न सुलभं तेन गत्वापि दूरे
बद्धोत्कण्ठोऽनुरागादनुसरति सरो मानसं राजहंसः ॥ ५२ ॥
ये वर्धिताः कनकपङ्कजरेणुमध्ये
मन्दाकिनीविमलनीरतरङ्गभङ्गैः ।
ते सांप्रतं विधिवशात्खलु राजहंसा:
शेवालजालजटिलं जलमाश्रयन्ति ॥ ५३ ॥
मैवं मंस्थाः स्थितिपदमहं मत्त एवाम्बुलाभो
मय्यायत्तं जठरभरणं मत्कृता सत्क्रिया वा ।
 
For Private And Personal Use Only