2023-09-22 09:32:12 by jayusudindra
This page has been fully proofread once and needs a second look.
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
रणरोगविनिर्मुक्त द्रव गङ्गाम्बुनिर्मल ॥ १० ॥
अर्धभ्रमः ॥ ७ ॥
दन्तावलग सद्वंशेश्वर भद्रभरं किल ।
रयान्मम प्रदेहि त्वं शमवान्वारिजक्रम ॥ ११ ॥
अर्धभ्रमः ॥ ७ ॥
शरः ॥ ८ ॥
दर्भाग्रप्रतिभं देवं मनसा ततसानम ।
महप्रदगुणागारं वरदासं सदारवम् ॥ १२ ॥
For Private And Personal Use Only
५१
रथपदम् ॥ ९ ॥
दम्भोलिर्गदशैलेऽकं छिन्धि रध्य घनारव ।
वर्य श्रीवन्तसंजात तमोद मम सन्नत ॥ १३ ॥
शरः ॥ ८ ॥
रथपदम् ॥ ९ ॥
भल्लः ॥ १० ॥
त्तिस्थानं तत्संबुद्धिः ॥९॥ मुसलम् ॥६॥ हे दक, कस्मिन् । र
तदेव द्रुर्द्रुमस्तस्य वनं तस्मिन् । 'रं क्लीबे रुधिरे मूर्ध्नि ध्याने (व्यो) योमाण्डकुक्षिषु' इत्येकाक्षरा
नेकार्थनामकोशे । हे सुन्दर सुन्दराकृते, हे रणरोगविनिर्मुक्त रणाश्च रोगाश्च तैर्विनिर्मुक्त,
हे द्रव द्रः स्वर्
पुनरव्ययम्' इति हैमानेकार्थकोशे । हे गङ्गाम्बुनिर्मल गङ्गाम्बुवन्निर्मल निरतिचारचारित्राच-
रणात् । त्वं भूरि कल्याणं वह प्रापय ॥ १०॥ अर्धभ्रमः ॥७॥ किलेति सत्ये । हे दन्तावलग
हे गजगते, दन्तावल इव गच्छतीति तत्संबुद्धिः । 'दन्तावलः करटिकु
हैमः। हे सद्वंश सञ्छोभनो वंशोऽन्वयो यस्य तत्संबुद्धिः, हे ईश्वर हे ऐश्वर्यवन् ज्ञानाद्यर्धि-
समृद्धत्वात्, यद्वा सञ्छोभनश्चासौ वंशः प्राच्यवंशश्च तस्येश्वरस्तत्संबुद्धिः, हे वारिजक्रम
वारिजे कमले इव क्रमौ यस्य, यद्वा वारिजं क्रमयोर्यस्य तत्संबोधनं, त्वं शीघ्रं मम भद्रभरं
कल्याणसमूहं प्रदेहि । कीदृशस्त्वम् । शमवान् शमगुणयुक्तः ॥ ११ ॥ शरः ॥ ८ ॥
दर्भा
तत्संबुद्धिः ईदृगू हे जन, त्वं देवं दीव्यति ज्ञानश्रिया दीप्यत इति देवः, यद्वा दीव्यते
विश्वमनेनेति देवस्तं अर्थात् गणनाथं मनसा कृत्वा आनमेति संबन्धः, कीदृशं देवम् ।
कुशाग्रीय
तेषामगारं गृहम् । पुनः कीदृशम् । वरः प्रधानो दासः प्रभावो यस्य, यद्वा वराः प्रधाना
दासाः सेवका यस्य तम् । 'नवनीते प्रभावेऽ
थंकोशः । पुनः कीदृशम् । सञ्छोभन आरवो ध्वनिर्यस्य तम् ॥ १२ ॥ रथपदम्
॥ ९ ॥ हे वर्यश्रीवन्तसंजात वर्यश्चासौ श्रीवन्तश्च तस्मात्सं