This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अथ भषणान्योक्तयः ।
 

 
आबद्धकृत्रिमसटाविकटांसवृत्ति[^१]-

रारोपितो मृगपतेः पदवीं यदि श्वा ।

मत्तेभकुम्भतटपाटनलम्पटस्य
 

नादं करिष्यति कथं हरिणाधिपस्य ॥ ५९ ॥

 
स्वल्पस्नायुवसावशेषमलिनं निर्मीमासमप्यस्थि कं
 

श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।

सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं

सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ६० ॥

 
पिब पयः प्रसर क्षितिपान्तिकं कलय कांचन काञ्चनशृङ्खलाम् ।

इदमवद्यतमं तु यदीहसे भषण संप्रति केसरिणस्तुलाम् ॥ ६१ ॥

( इति भषणान्योक्तयः ।)
 

 
अथ सर्पान्योक्तयः ।
 

 
यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव ।

आशीविषः स दैवाड्डोम्बकरण्डस्थितिं सहते ॥ ६२ ॥

 
दुश्चरितैरेव निजैर्भवति दुरात्मा हि शङ्कितो नित्यम् ।

दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति ॥ ६३ ॥

 
अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु ।

विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ६४ ॥

 
रे रे सर्प विमुञ्च दर्पमसमं किं स्फारफूत्कारतो
 

विश्वं भाषयसे क्वचित्कुरु बिले स्थानं चिरं नन्दतु ।

नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्व्याधूतपृथ्वीधर-

स्तार्क्ष्यो भक्षयितुं समेति झगिति त्वामद्य विद्वेषवान् ॥ ६५ ॥

 
मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो

निर्यत्नोपचितैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
 

 
[^
१.] 'भित्तिः' इति वा पाठः,
 
For Private And Personal Use Only