This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अथ भषणान्योक्तयः ।
 
आबद्धकृत्रिमसटाविकटांसवृत्ति-
रारोपितो मृगपतेः पदवीं यदि श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य
 
नादं करिष्यति कथं हरिणाधिपस्य ॥ ५९ ॥
स्वल्पस्नायुवसावशेषमलिनं निर्मीसमप्यस्थि कं
 
श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ६० ॥
पिब पयः प्रसर क्षितिपान्तिकं कलय कांचन काञ्चनशृङ्खलाम् ।
इदमवद्यतमं तु यदीहसे भषण संप्रति केसरिणस्तुलाम् ॥ ६१ ॥
( इति भषणान्योक्तयः ।)
 
अथ सर्पान्योक्तयः ।
 
यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव ।
आशीविषः स दैवाड्डोम्बकरण्डस्थितिं सहते ॥ ६२ ॥
दुश्चरितैरेव निजैर्भवति दुरात्मा हि शङ्कितो नित्यम् ।
दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति ॥ ६३ ॥
अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु ।
विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ६४ ॥
रे रे सर्प विमुञ्च दर्पमसमं किं स्फारफूत्कारतो
 
विश्वं भाषयसे क्वचित्कुरु बिले स्थानं चिरं नन्दतु ।
नो चेप्रौढगरुत्स्फुरत्तरमरुयाधूतपृथ्वीधर-
स्तार्क्ष्यो भक्षयितुं समेति झगिति त्वामद्य विद्वेषवान् ॥ ६५ ॥
मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्नोपचितैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
 
१. 'भित्तिः' इति वा पाठः,
 
For Private And Personal Use Only