This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
४४
 
www.kobatirth.org.
 
काव्यमाला ।
 
अथ वृषभान्योक्तयः ।

नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ ।

देवागारबलीवर्दस्तथाप्यश्नाति भोजनम् ॥ ४५ ॥

 
गुणानामेव दौरात्म्याडुद्धुरि धुर्यो नियुज्यते ।

असंजातकिणस्कन्धः सुखं स्वपिति गौर्गली ॥ ४६ ॥
 

 
गुरुशकटधुरंधरस्तृणाशी समविषमेषु चला गलापकषींर्षी

जगदुपकरणं पवित्रयोनिर्नरपशुना कथमुपनीयते गवेन्द्रः ॥ ४७ ॥

 
अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके ।

गुरुभरोद्धरणोद्धुरकंरं स्मरति सारथिरद्य धुरंधरम् ॥ ४८ ॥

 
मार्गे कर्दमदुर्गमे जलभृते गर्ताशतैराकुले
 
१. 'तीराण्युच्चतटी' इति वा पाठः.
 
Acharya Shri Kailassagarsuri Gyanmandir
 

खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि ।

शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी-

मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ ४९ ॥

 
दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्बुरः

कुक्षिश्चन्द्रकितो वपुः कुसुमितं सत्त्वच्युतं चेष्टितम् ।

अस्मिन्दुष्टवृषे वृषामितगुणग्रामानभिज्ञात्मनो
 

ग्रामीणस्य तथापि चेतसि चिरं घुधुर्यभ्रमः स्फूर्जति ॥ ५० ॥

 
गुरुर्नायं भारः क्वचिदपि न पन्थाः स्थपुटितो
 

न ते कुण्ठा शक्तिर्वहनमपि तेऽङ्गे न विकलम् ।

इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना

धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ५१ ॥

 
न ध्वानं कुरुषे न यासि विकटं नोच्चैर्वहस्याननं
 

दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे ।

किं तु त्वं वसुधातलैकवल स्कन्धाधिरूढे भरे
 

तीराण्यद्य[^१] तटीविटङ्कविषमाण्युल्लङ्घयन्वीक्ष्यसे ॥ ५२ ॥
 
For Private And Personal Use Only
 

 
[^१.] 'तीराण्युच्चतटी' इति वा पाठः