This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
४२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
न भवति मिथुनानां प्रेमलावण्ययोगा-
ज्जनयति सुखमन्तः कस्यचित्कोऽपि दृष्टः ।
पतति झटिति दृष्टिर्मुग्धदासेरकाणां
 
जरठभुरठवल्लीपिञ्जरासु स्थलीषु ॥ ३२ ॥
 
रूक्षं वपुर्न च विलोचनहारि रूपं
 
न श्रोत्रयोः सुखदमारटितं कदाचित् ।
इत्थं न साधु तव किंचिदिदं तु साधु
तुच्छे रतिः करभ कण्टकिनि द्रुमे यत् ॥ ३३ ॥
वक्रग्रीवमुदीक्षसे किमपरं बाष्पाम्बुपूर्णेक्षणः
कः खेदः करभाधुना तृणलवैः संतर्पयैतद्वपुः ।
कान्तान्तःस्फुरदोष्ठसंपुटभुवो ये लीलयान्दोलिता
 
मुक्तास्ते नवनीलकन्दलदलश्यामाः शमीपल्लवाः ॥ ३४ ॥
आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लभयतां
गेहिन्या परितोषवाष्पतरलामासज्य दृष्टिं मुखे ।
दत्वा पीलुशमीकरीरकवलान्खेनाञ्चलेनादरा-
दुमृष्टं करभस्य केसरसटाभाराग्रलनं रजः ॥ ३५ ॥
चर करभ यथेष्टं सन्ति शष्पाण्यरण्ये
 
बहुकुसुमसमृद्धाः पीलवश्च स्थलीषु ।
यदि गणयसि वाक्यं बन्धुवर्गस्य दूरा-
त्परिहर करवीरं मृत्युरेवैष सद्यः ॥ ३६ ॥
चिन्तां मुञ्च गृहाण पल्लवमिमं लक्षस्य शालस्य वा
गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब ।
जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो
रम्याः पीलुशमीकरीरबदरीकूजत्कपोताकुलाः ॥ ३७ ॥
यस्यासीन्नवपीलुपत्रबदरग्रासोऽपि संतुष्टये
दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।
 
For Private And Personal Use Only