This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
अथ शशस्य ।
 

सिंहिकासुतसंत्रस्तः शश: शीतांशुमाश्रितः ।

जग्रास साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ २५ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
अथ जम्बुकस्य ।

परिहीने सिंहेन बने फेत्कुरु रे फेरण्ड ।

तद्गन्धेऽपि यदि क्वेदं क्व भवानुन्मुखतुण्ड ॥ २६ ॥

 
अथ करभान्योक्तयः ।

वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।

करभस्याशुगत्यैव छादिता दोषसंहतिः ॥ २७ ॥

 
[^१]
कुमुदशबलैः फुल्छालाम्भोजैः सरोभिरलंकृतां

मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् ।

स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
 

परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २८ ॥

 
यस्मिन्नु च्चैर्विषमगहनान्तर्गता खादुवल्ली
 

स्वेच्छं भुक्ता सरलितगलेनात्मचेतोनुलमा ।
ग्ना ।
तत्तारुण्यं करभ गलितं कुत्रचित्प्राग्विलासो
 

यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ २९ ॥

 
करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया
 

व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः ।

चलकिसलयैः सोऽपीदानीं प्ररूढनवाङ्कुरः
 

करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ३० ॥
 

 
सरलितगलनालीं कन्धरां धत्स्व धैर्या-

त्करभ लघुशमीनां ग्रासमेकं गृहाण ।

सरसमधुरपत्रास्ताः कुतः पीलुजात्यो
 

हरिततरुकरीरे रे मरौ याः प्ररूढाः ॥ ३१ ॥
 

 
[^
१.] 'विमलसळिलै : ' इति वा पाठ:
 
११
 
For Private And Personal Use Only
 
४१
 
.