This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
अथ शशस्य ।
 
सिंहिकासुतसंत्रस्तः शश: शीतांशुमाश्रितः ।
जग्रास साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ २५ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अथ जम्बुकस्य ।
परिहीने सिंहेन बने फेत्कुरु रे फेरण्ड ।
तद्गन्धेऽपि यदि क्वेदं क्व भवानुन्मुखतुण्ड ॥ २६ ॥
अथ करभान्योक्तयः ।
वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।
करभस्याशुगत्यैव छादिता दोषसंहतिः ॥ २७ ॥
कुमुदशबलैः फुल्छाम्भोजैः सरोभिरलंकृतां
मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् ।
स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
 
परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २८ ॥
यस्मिन्नु विषमगहनान्तर्गता खादुबली
 
स्वेच्छं भुक्ता सरलितगलेनात्मचेतोनुलमा ।
तत्तारुण्यं करभ गलितं कुत्रचित्प्राग्विलासो
 
यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ २९ ॥
करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया
 
व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः ।
चलकिसलयैः सोऽपीदानीं प्ररूढनवाङ्कुरः
 
करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ३० ॥
 
सरलितगलनालीं कन्धरां धत्स्व धैर्या-
त्करभ लघुशमीनां ग्रासमेकं गृहाण ।
सरसमधुरपत्रास्ताः कुतः पीलुजात्यो
 
हरिततरुकरीरे रे मरौ याः प्ररूढाः ॥ ३१ ॥
 
१. 'विमलसळिलै : ' इति वा पाठ:
 
११
 
For Private And Personal Use Only
 
४१