This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
४०
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति-
द्वारे वेत्रलतावितानगहने कष्टप्रवेशक्रमः ।
हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
किं भूभृत्कटक स्थितिव्यसनिना व्यर्थ खुराः शातिताः ॥ १८ ॥
सारङ्गो न लतागृहेषु रमते नो पांशुले भूतले
 
नो रम्यासु वनोपकण्ठहरितच्छायासु शीताखपि ।
तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
शैलेन्द्रोदरकन्दरासु गतभीः शृङ्गावशेषः स्थितः ॥ १९ ॥
बसन्त्यरण्येषु चरन्ति दूर्वी पिबन्ति तोयान्यपरिग्रहाणि ।
तथापि बध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥ २० ॥
आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया
 
पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् ।
यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-
स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ २१ ॥
स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता
भङ्गप्रस्तुतदुग्धविन्दुमधुरा शालेर्नवा मञ्जरी ।
निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथ-
स्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ २२ ॥
सेयं स्थली नवतृणाङ्कुरजालमेत-
त्सेयं मृगीति हृदि जातमदः कुरङ्गः ।
नैवं तु वेत्ति यदिहान्तरितो लताभि-
रायाति सज्जितकठोरशरः किरातः ॥ २३ ॥
रोमन्थमारचय मन्थरमेत्य निद्रां
 
मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।
दूरे स पामरजनो मुनयः किलैते
 
निष्कारणं हरिणपोत विभेषिकस्मात् ॥ २४ ॥
 
For Private And Personal Use Only
 
( इति हरिणान्योतयः ।)