This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
प्रियायां स्वैरायामतिकठिनगर्भालसतया
किराते चाकर्णीकृतधनुषि धावत्यनुपदम् ।
प्रियाप्रेमप्राणप्रतिभयवशाज्जातविवशो
मृगः पश्चादालोकयति च मुहुर्याति च मुहुः ॥ ११ ॥
रज्ज्वा दिशः प्रवितताः सलिलं विषेण
 
पाशैर्मही हुतभुजाद्वलिता वनान्ताः ।
व्याघाः पदान्यनुसरन्ति गृहीतचापाः
कं देशमाश्रयति यूथपतिर्मृगाणाम् ॥ १२ ॥
व्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली
विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
बालापत्यवियोगदुःखविधुरा मुक्तार्धमार्गे मृगी
 
मार्गान्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥ १३ ॥
अन्यास्ता मलयाद्रिकाननभुव: स्वच्छस्रवन्निर्झरा-
स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
रूवारिग्रहो मरुरयं स्फारीभवद्भ्रान्तय-
स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ १४ ॥
अयि कुरङ्ग तपोवनविभ्रमादुपगतोऽसि किरातपुरीमिमाम् ।
इह न पश्यसि दारय मारय ग्रस पिवेति शुकानपि जल्पतः ॥ १५ ॥
किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः
 
पण वापि वनान्तरे प्रचलिते ये पान्ति भीतिं गताः ।
एकेनैव करीन्द्रदर्पदलनव्यापारबद्धस्टहा
 
सिंही दीर्घपराक्रमेण मनसा पुत्रेण गर्वायते ॥ १६ ॥
किमेतदविशङ्कितः शिशुकुरङ्गलोलक्रमं
परिक्रमितुमी हसे विरमते विशून्यं वनम् ।
स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणित-
च्छुटापटलपाटलोत्कटसटाभरः केसरी ॥ १७ ॥
 
For Private And Personal Use Only