This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
३८
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम् ॥ ४ ॥
नैतास्ता मलयाद्रिकाननभुव: स्वच्छ सवन्निर्झरा-
स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
रूक्षध्वाजपरिग्रहो मरुरयं स्फारीभवन्नातप-
स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ ५ ॥
स्थलीनां दुग्धानामुपरि मृगतृष्णामनुसरं-
स्तृषार्तः सारङ्गो विरमति न खिन्नेऽपि मनसि ।
अजानानस्तत्त्वं न स मृगयतेऽन्यत्र सरसी-
मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ६ ॥
अयि कुरङ्ग कुरङ्गमविक्रमैस्त्यज वनं जवनं गमनं कुरु ।
इह बने हि वनेचरनायकाः सुरभिलोहितलोहितसायकाः ॥ ७ ॥
छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां
पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।
व्याधानां शरगोचरादेतिजवादुप्लुत्य धावन्मृगः
कूपान्तःपतितः कैरोतु विमुखे किंवा विधौ पौरुषम् ॥ ८ ॥
असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां
श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।
गणयति न तन्मायातोयं हतः सलिलाशया
 
भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥ ९ ॥
द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
 
किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।
विदधति हठायाधानां ते मनागपि नार्द्रतां
 
कठिनमनसामेषामेते विलोकित विभ्रमाः ॥ १० ॥
 
१. 'निःसृत्य' इति वा पाठः २. 'दतिरयादुलय धावन्' इति वा पाठः ३. क
रोति विमुखे' इति वा पाठ:
 
For Private And Personal Use Only