This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
गजानामास्थानं मदसलिलजम्बालितभुवां
तदेको विन्ध्याद्वेर्विपिनमथवा भूपसदनम् ॥ ९४ ॥
लाङ्गूलचालनमघश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुंगवस्तु
 
धीरं विलोकयति चाटुशतैश्च भुते ॥ ९५ ॥
 
निदाघे दाघार्तः प्रचुरतरतृष्णातुरमनाः
 
सर: पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः ।
तथा पके मनस्तटनिकटवर्ती ननु यथा
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अथ हरिणान्योक्तयः ।
 
न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ ९६ ॥
यदि नाम सर्षपकणं शक्नोति करि: करेण नादातुम् ।
इयतैव तस्य ननु किं पराक्रमग्लानिरिह जाता ॥ ९७ ॥
यदि काको गजेन्द्रस्य विष्ठां कुर्वीत मूर्धनि ।
कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९८ ॥
जइ मण्डलेण भसिउं हत्थिं दहूण रायमग्गम्मि ।
ता किं गयस्स जुत्तं सुणएण समं कलिं काउम् ॥ ९९ ॥
सूरो सि परदलभञ्जणो सि गरुओ सि भद्दजाओ सि ।
दाणेण विणा कुञ्जर न सोहए दन्तनिकरडी ॥१०० ॥
 
( इति गजान्योक्तयः ।)
 
********.
 
For Private And Personal Use Only
 
३७
 

 
॥ १ ॥
 
दूर्वाङ्करतृणाहारा धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ २ ॥
 
कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।
क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ ३ ॥
 
१०