This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मये-

त्यन्तः संभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि ।

मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर-

स्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम् ॥ ७९ ॥

 
गले पाशस्तीत्व्रश्चरणयुगले गाढ निगडो
 

दृढः स्कन्धे बन्धः शिरसि सृणिपातः खरतरः ।

नरः स्कन्धारूढो बत मरणयोग्येऽपि विषये
 

न जानीमोऽत्यर्थं द्विरद वद कस्मात्तव मदः ॥८० ॥

 
कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा ।

सोऽपि न पयसा लिप्तो लाघवमात्मा परं नीतः ॥ ८१ ॥

 
कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते
 
For Private And Personal Use Only
 
३५
 

प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात् ।

उन्मज्जच्छफरीपुलिन्दललनापी नस्तनास्फालन-

स्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ॥ ८२ ॥

 
नो मन्ये दृढबन्धनात्क्षतमिदं [^१]नैवाङ्कुशोद्धातनं

स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।

चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने

सिंहवात्रासितभीतभी रुकलभा यस्यन्ति कस्याश्रयम् ॥ ८३ ॥

 
नदीकूलान्मिभित्त्वा प्रतिविपिनमुत्पाढ्यट्यः च तरू-

न्मदोन्मत्ता ञ्जित्वा करचरणदन्तैः प्रतिगजान् ।

जरां प्राप्यानार्थीयां तरुणजनविद्वेषजननीं
 

स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ ८४ ॥

 
करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।

मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥ ८५ ॥

 
मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां
 

ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुच्छ्रमग्लानदेहाः ।

 
[^
,.] 'नैवाङ्कुशोद्धट्टनम्' इति वा पाठः.