This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मये-
त्यन्तः संभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि ।
मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर-
स्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम् ॥ ७९ ॥
गले पाशस्तीत्रश्चरणयुगले गाढ निगडो
 
दृढः स्कन्धे बन्धः शिरसि सृणिपातः खरतरः ।
नरः स्कन्धारूढो बत मरणयोग्येऽपि विषये
 
न जानीमोऽत्यर्थ द्विरद वद कस्मात्तव मदः ॥८० ॥
कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा ।
सोऽपि न पयसा लिप्तो लाघवमात्मा परं नीतः ॥ ८१ ॥
कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते
 
For Private And Personal Use Only
 
३५
 
प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात् ।
उन्मज्जच्छफरीपुलिन्दललनापी नस्तनास्फालन-
स्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ॥ ८२ ॥
नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कुशोद्धातनं
स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।
चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने
सिंहवासितभीतभी रुकलभा यन्ति कस्याश्रयम् ॥ ८३ ॥
नदीकूलान्मित्त्वा प्रतिविपिनमुत्पाढ्य च तरू-
न्मदोन्मत्ता जित्वा करचरणदन्तैः प्रतिगजान् ।
जरां प्राप्यानार्थी तरुणजनविद्वेषजननीं
 
स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ ८४ ॥
करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥ ८५ ॥
मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां
 
ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुच्छ्रमग्लानदेहाः ।
१, 'नैवाङ्कुशोद्धट्टनम्' इति वा पाठः.