This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
३४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
भूत्वा शान्तमना गृहाण कवलं खेहोऽधुना त्यज्यतां

यन्मत्तास्त्वविवेकिनो विषयिणस्ते प्राप्नुवन्त्यापदम् ॥ ७२ ॥
 

 
न चरसि गजराजः पल्लवान्सल्लकीनां
 

न पिबसि गिरिकुण्डे नैर्झरं वारि हारि ।

विततदशनकोटौ दत्तहस्तावलम्बो
 

वहति विरहखिन्नः प्राणभारं करीन्द्रः ॥ ७३ ॥

 
न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले

न पङ्के वाह्लादं ब्व्रजति बिसभङ्गार्घशले ।

न चैवं प्रेमार्द्रामिपि विषहते नान्यकरिणीं
 

स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७४ ॥

 
पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
 

पङ्
काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।

प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
 

तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ७५ ॥

 
घासग्रासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः

पाशग्रन्थिब्रुव्रणानामविरलमधुना देहि पङ्कानुलेपम् ।

दूरीभूतास्तवैते शबरवरवधूविश्भ्रमोद्धाभ्रान्तिदृष्टा

रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥ ७६ ॥

 
दानार्थिनो मधुकरा यदि कर्णतालै-

र्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।

तस्यैव गण्डयुगमण्डनहानिरेषा
 

भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ७७ ॥

 
करटिकरटे अस्यद्दानप्रवाहपिपासया
 

परिसरसरद्भृङ्गश्रेणी करोति यदा रवम् ।

वदति शिरसः कम्पैर्नास्मान्निवारय वारण
 

वितर वितरामानं दानं चलाः किल संपदः ॥ ७८ ॥
 
For Private And Personal Use Only