This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
३४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
भूत्वा शान्तमना गृहाण कवलं खेहोऽधुना त्यज्यतां
यन्मत्तास्त्वविवेकिनो विषयिणस्ते प्राप्नुवन्त्यापदम् ॥ ७२ ॥
 
न चरसि गजराजः पल्लवान्सल्लकीनां
 
न पिबसि गिरिकुण्डे नैर्झरं वारि हारि ।
विततदशनकोटौ दत्तहस्तावलम्बो
 
वहति विरहखिन्नः प्राणभारं करीन्द्रः ॥ ७३ ॥
न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले
न पङ्के वाह्लादं ब्रजति बिसभङ्गार्घशवले ।
न चैवं प्रेमार्द्रामिपि विषहते नान्यकरिणीं
 
स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७४ ॥
पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
 
पकाङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।
प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
 
तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ७५ ॥
घासग्रास गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः
पाशग्रन्थिब्रुणानामविरलमधुना देहि पकानुलेपम् ।
दूरीभूतास्तवैते शबरवरवधूविश्रमोद्धान्तिदृष्टा
रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥ ७६ ॥
दानार्थिनो मधुकरा यदि कर्णतालै-
र्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।
तस्यैव गण्डयुगमण्डनहानिरेषा
 
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ७७ ॥
करटिकरटे अस्यद्दानप्रवाहपिपासया
 
परिसरसरद्भृङ्गश्रेणी करोति यदा रवम् ।
वदति शिरसः कम्पैर्नास्मान्निवारय वारण
 
वितर वितरामानं दानं चलाः किल संपदः ॥ ७८ ॥
 
For Private And Personal Use Only