This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
जो करिवराण कुम्भे पायन्दाऊण मुत्तिए दलइ ।
सो सीहो विहिवसओ जम्बुपयघट्टणं सहइ ॥ ५१ ॥
 
( इति सिंहान्योक्तयः ।)
 
अथ गजान्योक्तयः ।
 
आकृष्यन्ते करिणः पङ्कनिमग्ना महाद्विपैरेव ।
 
प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥ ५२ ॥
सन्त एव सतां नित्यमापत्तरणहेतवः ।
गजानां पक्कमग्नानां गजा एव धुरंधराः ॥ ५३ ॥
नीवारप्रसवान्नमुष्टिकवलैयों वर्धितः शैशवे
 
पीतं येन सरोजपत्रपुटके होमावशेषं पयः ।
तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं
सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ५४ ॥
कर्णे चामरचारुकम्बुकलिका कण्ठे मणीनां गणः
सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी ।
लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूषाविधि-
स्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ५५ ॥
वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं
दृष्ट्वा कश्चित्प्रतिगजमिव त्वद्विषां मन्दिरेषु ।
हत्वा कोपाद्गलितदशनस्तं पुनर्वीक्षमाणो
 
मन्दं मन्दं स्वशति करिणीशङ्कया भोजराज ॥ ५६ ॥
नीता कुम्भस्थलकठिनता कामिनीनामुरोजैः
 
स्तेयं कृत्वा घृतमणिगणैः कञ्चुकैरावृतैश्च ।
इत्याख्यातुं नरवरगृहद्वारि कुम्भीन्द्रडिम्भाः
झुण्डादण्डैर्वपुषि बहलां धूलिमुद्धूलयन्ति ॥ ५७ ॥
आधोरणाङ्कुश भयाजकुम्भयुग्मं
जातं पयोधरयुगं हृदयेऽङ्गनानाम् ।
 
For Private And Personal Use Only