This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
३०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
सोऽन्यः कोऽपि घनाघनध्वनिधनः पारीन्द्रगुञ्जारवः
शुष्यद्गण्डमलोलपुच्छमचलत्कर्ण गजैर्यः श्रुतः ॥ ४२ ॥
रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह-
न्वन्यानामवलम्चनं वनमिदं भलं यदुत्कण्ठसे ।
दृष्टस्तत्किमहो महोन्नतघराधौरेयधात्रीधर-
प्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥ ४३ ॥
यस्यावन्ध्यरुषः प्रतापवसतेर्नादेन धैर्य द्रुहः
 
शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् ।
दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना
कर्षत्येव करेण केसरसटाभारं जरत्कुञ्जरः ॥ ४४ ॥
यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं
नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् ।
तस्मिन्कौतुकना त्वया करिपतौ लुप्ते कपोलस्थली-
भृङ्गः केसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ ४५ ॥
निद्रामुद्रितलोचनो मृगपतिर्यावद्गुहां सेवते
तावत्खैरममी चरन्तु हरिणा: स्वच्छन्दसंचारिणः ।
उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो
 
नादे श्रोतृपथं गते हतधियः सन्त्येव दीर्घा दिशः ॥ ४६ ॥
यद्यपि च दैवयोगात्सिंहः पतितोऽपि दुस्तरे कृपे ।
तदपि हि वाञ्छति सततं करिकुम्भविदारणं मनसि ॥ ४७ ॥
यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः ।
तदपि न कुप्यति सिंहोऽप्यसदृशपुरुषेषु कः कोपः ॥ ४८ ॥
सदा मन्दमदस्यन्दिमातङ्ग पिशिताशनः ।
असंपन्नेप्सिताहारस्तृणान्यत्ति न केसरी ॥ ४९ ॥
हेलानिद्दलियगयन्दकुम्भपयडीपयावपसरस्स ।
सीहस्य मिएण समं न विग्गहो नेव संधानम् ॥ ५० ॥
 
For Private And Personal Use Only