This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
मार्गो भूरि मरुर्जलं स्थलभुवि स्वमेsपि नो लभ्यते
तीव्रो वाति समीरणः क्वचिदपि च्छायाभृतो न द्रुमाः ।
अङ्गारप्रकरान्किरन्निव रविग्रष्मे तपत्यम्बरे
 
तद्भोः पान्थहिताय पूरय धरां पाथोद पाथोभरैः ॥ १६८ ॥
सक्षारो जलधिः सरांसि वितरन्त्यभ्यागतेभ्यो मितं
 

 
गृह्यन्ते सरितश्चिरेण परितोऽप्याघाय बन्धं बलात् ।
ग्रा कूपकतः कथंचन किमप्यारोप्य कण्ठे पदं
तत्त्वां त्यागिनमेकमेव भगवन्पर्जन्य मन्यामहे ॥ १६९ ॥
क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां
 
प्रताप्योर्वी कृत्स्त्रां तरुगहनमुच्छोष्य सकलम् ।
क्व संप्रत्युष्णांशुर्गत इति तदन्वेषणपरा-
तडीपालोका दिशि दिशि चलन्तीव जलदाः ॥ १७० ॥
अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे
यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः ।
अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु-
र्यदेष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥ १७१ ॥
भरिऊण जलञ्जलया जस्स पसाएण उन्नयं पत्ता ।
तस्सेव पुणो उवरिं गज्जन्ता किं न लज्जन्ति ॥ १७२ ॥
भग्गो सूरपयावो छन्नं गयणं धरावि तप्पवि या ।
भुअणं भरन्त जलहर तुह छज्जसि गजियं गुहिरम् ॥ १७३ ॥
अन्नेहिं वि कूवजलेहिं निच्चं सबन्ति मामवल्लीओ ।
जलहर जलसिञ्चन्ताणं का वि इयरामहच्छाया ॥ १७४ ॥
 
( इति सामान्यमेघान्योक्तयः ।)
 
Acharya Shri Kailassagarsuri Gyanmandir
 
सांप्रतमकालजलदस्य ।
 
आसन्यावन्ति याच्ञासु चातकाभ्रूणि तेऽम्बुद ।
तावन्तोऽपि त्वया मेघ न मुक्ता जलबिन्दवः ॥ १७५ ॥
 
For Private And Personal Use Only