This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
पात्रापात्रविचारसारविरहो गच्छत्युदारात्मतां
मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥१३४॥
समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः
 
खसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः ।
मुरारातेर्योषित्सरसिरुहकिञ्जल्कनिलया
 
तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥१३५॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 
चक्षुःश्रुतिवाग्धरणं लक्ष्मीः कुरुते जनस्य को दोषः ।
गरलसहोअरजाया अच्छरियं जं न मारेइ ॥ १३६ ॥
जुत्तं किवणेण खहुं खणिऊण लङ्घिआ लच्छी ।
कन्हस्स वि अद्धङ्गी सा कीस परङ्गणे भमइ ॥ १३७ ॥
 

 
अथ सामान्यमेघान्योक्तयः ।
 
एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलघरस्य ।
विश्वं सशैलकाननमाननमालोकते यस्य ॥ १३८ ॥
संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः ।
जलद त्वयि विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ १३९ ॥
क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन ।
 
ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४० ॥
अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
लम्बिपयोधरभारा प्रावृडियं वृद्धवनितेव ॥ १४१ ॥
कृतकृत्यंमन्यः स्यादरघट्टः क्षेत्रमात्रसेकेऽपि ।
अम्भोधरस्य तु घरां विधुरामुद्धर्तुमधिकारः ॥ १४२ ॥
जलघर जलभरपटलैरुपहर संतोषमुद्धतं जगतः ।
नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १४३ ॥
प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः ।
शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १४४ ॥
 
For Private And Personal Use Only
 
१७
 
( इति लक्ष्म्यन्योक्तयः ।)