This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
निम्मं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते
चैतन्यं मदिरेव पुष्यति मदं धूम्येव घत्तेऽन्धताम् ।
चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय-
त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥१२८॥
नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-
र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः ।
आमूलं च गुणग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ १२९ ॥
उत्पादिता खलु स्वयं यदि तत्तनूजा
 
तातेन वा यदि तदा भगिनी खलु श्रीः ।
यद्यन्यसंजगवती च तदा परस्त्री
 
तत्त्यागबद्धमनसः सुधियस्ततोऽमी ॥ १३० ॥
लक्ष्मीः सर्पति नीचमर्णवपयः सङ्गादिवाम्भोजिनी
 
संसर्गादिव कण्टकाकुलपदा न क्वापि धत्तेऽन्धताम् ।
चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा
 
धर्मस्थान नियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ॥ १३१॥
काचिद्वालकवन्महीतलगता मूलच्छिदाकारणं
 
द्रव्येणार्जन
पुष्पितापि विफली काचिञ्च जातिप्रभा ।
काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता
सर्वाङ्गे सुभगा रसाललतिकावत्पुण्यबीजाङ्किता ॥ १३२ ॥
लक्ष्मीरात्मगृहोद्भवेति तनया पात्रेण दातुः स्वयं
 
लोकाद्वारिनिधेरिवात्र रुदतः सा गृह्यते जिष्णुना ।
चेत्पाणिग्रहणं विधाप्यत इयं त्यागेन मृत्वा यशः
 
पुण्यैः क्वापि गतापि वत्सलतया व्यावर्तते तत्पुनः ॥ १३३ ॥
आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां
मूकत्वं मितभाषितां विदधते मौग्ध्यं भवेदार्जवम् ।
 
For Private And Personal Use Only