This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
वारां राशिरसौ प्रसूय भवतीं रत्नाकरत्वं गतो

लक्ष्मि त्वत्पतितामवाप्य मुरजिज्जातस्त्रिलोकीपतिः ।

कन्दर्पो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभू-

त्सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्त्वस्थितिः ॥ १०८ ॥

 
लक्ष्मि त्वत्करुणाकटाक्षनिबिडां प्रीतिं विनाब्जालये
 

नोद्वाहो न च मङ्गलानि भविता भूवन्विभूनामपि ।

पश्यैतद्धरिरेष यादवगणास्तत्पुत्रपौत्राण्यहो
 

दारैः संयुजिरे हरो न तनयं ब्रह्मापि न खां सुताम् ॥ १०९ ॥

 
लक्ष्मि क्षमस्व वचनीयमिदं दुरुक्त-

मन्धा भवन्ति पुरुषास्त्वदुपाश्रयेण ।

नो चेत्कथं कथय पन्नगभोगतल्पे
 

नारायणः स्वपिति पङ्कजपत्रनेत्रः ॥ ११० ॥
 

 
हरे: प्रदत्तापि निजेन पित्रा श्यामाङ्गकत्वादपि तं विहाय ।

वत्रे रमा यज्जनमादरेण प्रायो हि रम्यं नरमिच्छति स्त्रीः ॥ ११९ ॥

 
स्त्रैणभूषणमणेः कमलाया यद्वदन्ति चपलेत्यपवादम् ।

दूषणं जलनिषेधेर्जनिकर्तुर्यपुराणपुरुषाय ददौ ताम् ॥ ११२ ॥

 
लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः ।

बिभ्यती धीवरेभ्यो या जलेष्वेव निमज्जति ॥ ११३ ॥

 
हरिभामिनि सिन्धुसंभवे कमले देवि तवैष कः प्रचारः ।

अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विलज्जसि ॥ ११४ ॥

 
चञ्चलत्वकलङ्कं ये श्रियो दधति दुधिंर्धियः ।

ते
मूढाः स्वं न जानन्ति निर्विवेकमपुण्यकम् ॥ ११५ ॥

 
पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरो
 
ते
 

नाहं मत्सरिणी न चापि चपला मूर्खस्य नैवार्थिनी ।

मूर्खेभ्यो द्रविणं ददामि विपुलं तत्कारणं श्रूयतां

विद्वान्सर्वजनस्य पूजिततनुर्मूर्खस्य कान्या गतिः ॥ ११६ ॥
 
For Private And Personal Use Only