This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१२
 
www.kobatirth.org.
 
काव्यमाला ।
 
तिमिरभिदुरं व्योम्नः शृङ्गं मनोभवकन्दु कं

प्रतिपदि नवस्येन्दोर्बिंम्बं सुखोदयमस्तु वः ॥ ९५ ॥

 
अथ द्वितीयाचन्द्रस्य ।

ॐकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुर -

स्तारामौक्तिक शुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।

शृङ्गारार्गलकुञ्चिका विरहिणी मर्मच्छिदा कर्तरी

संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥ ९६ ॥

 
अथ पूर्णिमा शशरान्योक्तयः ।

प्राचीभागे सरागे धरणिविरहिणीकाक्रान्तमुद्रे समुद्रे
 
Acharya Shri Kailassagarsuri Gyanmandir
 

निद्रालौ नीरजालौ कृतमुदि कुमुदे निर्विकारे चकोरे ।

आकाशे सावकाशे तमसि शममिते कोकलोके सशोके

कन्दर्पेऽनल्पदर्पे विकिरति किरणाञ्शर्वरीसार्वभौमः ॥ ९७ ॥

 
निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्क ।

सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं कमपि ॥ ९८ ॥

सोलकलासंपुण्णो गवं<flag></flag> मा वहसि पुन्निमाचन्दो ।

दीसेसि बीयदिवसे सारिच्छो वलयखण्डस्स ॥ ९९ ॥
 
अथ शनेः ।
 

( इति सामान्यविशेषचन्द्रान्योक्तयः ।)
 
ने

 
अथ शनेः ।
[^१]न
म्लापितान्यखिलधामवतां मुखानि
 

नास्तं तमो न च कृता भुवनोपकाराः ।

सूर्यात्मजोऽहमिति केन गुणेन लोका-

न्प्रत्याययिष्यसि शने शपथैर्विना त्वम् ॥ १०० ॥
 

 
अथ ग्रहगणस्य ।
 

 
दृशेऽपि भास्कररुचाहिह्नि न यः स तमीं तमोभिरभिगम्य तताम् ।
धु

द्यु
तिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ १०१ ॥
 

 
[^
१.] 'न म्लानितानि' इति वा पाठ:.
 
For Private And Personal Use Only