This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१२
 
www.kobatirth.org.
 
काव्यमाला ।
 
तिमिरभिदुरं व्योम्नः शृङ्गं मनोभवकन्दु कं
प्रतिपदि नवस्येन्दोबिंम्बं सुखोदयमस्तु वः ॥ ९५ ॥
अथ द्वितीयाचन्द्रस्य ।
ॐकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुर -
स्तारामौक्तिक शुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।
शृङ्गारार्गलकुञ्चिका विरहिणी मर्मच्छिदा कर्तरी
संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥ ९६ ॥
अथ पूर्णिमा शशघरान्योक्तयः ।
प्राचीभागे सरागे धरणिविरहिणीकान्तमुद्रे समुद्रे
 
Acharya Shri Kailassagarsuri Gyanmandir
 
निद्रालौ नीरजालौ कृतमुदि कुमुदे निर्विकारे चकोरे ।
आकाशे सावकाशे तमसि शममिते कोकलोके सशोके
कन्दर्पेऽनल्पदर्पे विकिरति किरणाशर्वरीसार्वभौमः ॥ ९७ ॥
निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्क ।
सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं कमपि ॥ ९८ ॥
सोलकलासंपुण्णो गवं मा वहसि पुन्निमाचन्दो ।
दीसेसि बीयदिवसे सारिच्छो वलयखण्डस्स ॥ ९९ ॥
 
अथ शनेः ।
 
( इति सामान्यविशेषचन्द्रान्योक्तयः ।)
 
ने म्लापितान्यखिलधामवतां मुखानि
 
नास्तं तमो न च कृता भुवनोपकाराः ।
सूर्यात्मजोऽहमिति केन गुणेन लोका-
न्प्रत्याययिष्यसि शने शपथैर्विना त्वम् ॥ १०० ॥
 
अथ ग्रहगणस्य ।
 
दहशेऽपि भास्कररुचाहि न यः स तम तमोभिरभिगम्य तताम् ।
धुतिमग्रहीग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ १०१ ॥
 
१. 'न म्लानितानि' इति वा पाठ:.
 
For Private And Personal Use Only