This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
नदीकूलान्भित्त्वा
नद्याश्रय स्थितिरियं
 
नद्यो नीचतरा दुराप
 
न ध्वानं कुरुषे
 
न भवति मिथुनानां
नभसि निरवलम्बे
नमाम्यहं महावीरं
 
न म्लापितान्य खिल
नयनमसि जनार्दनस्य
 
न यत्र गुणवत्पात्र
न लिखसि खुरैः क्षोणी
 
न विना मधुमासेन
न श्वेतांशुवदन्धकार
 
नागवल्लीदलान्योक्तिः
 
नाधन्यानां निवास
 
नाभिषेको न संस्कारः
 
नाभूवन्भुवि यस्य
 
नाभ्यासो नभसः कमे
 
●नारङ्गिकुसुमकण्टो
 
नारिकेल्युक्तयश्चापि
नार्ध्यन्ति रत्नानि
नालस्यप्रसरो जडेष्वपि
 
नालस्यप्रसरो जडेष्वपि
नालेनैव स्थित्वा
 
नालेरीइ सरिच्छ
नावज्ञया न वैदग्ध्यात्
 
नास्य भारग्रहे शक्तिः
 
नास्योच्छ्रायवती तनुः
 
निखिलनाकिनिकाय
 
निगदितुं विधिनापि
निजकरनिकर समृद्ध्या
निजकर्मकरणदक्षा
 
www.kobatirth.org.
 
१०
 
पृ.
 
श्लो.
 
३५ । ८४ नित्यनम्र सुपर्वेश
८५ । निदाघे दाघार्तः
 
१५१ ।
५७ ।
 
निद्रामुद्रितलोचनो
निमनः पङ्केऽस्मिन्
 
निमीलनाय पद्मानां
 
निनं गच्छति निम्नगेव
 
४ । निम्ब किं बहुनोक्तेन
निरर्थकं जन्म गतं
७१ । निराचष्टे यष्टिं कुरबकतरो
 
६१ । निरानन्दः कौन्दे मधुनि
 
४५
 
४४ । ५२
 
४२ । ३२
 
१४२ ।
 
२२ । १८६
 
८ ।
 
१४८ ।
 
४५ ।
 
६३ ।
 
९१ ।
 
१०९ ।
८६ ।
 
२७।
 
३३ ।
 
२७।
 
११ । १००
 
Acharya Shri Kailassagarsuri Gyanmandir
 
५८ निर्गन्धं कुसुमं फलं
 
९२ । निर्गुणोऽपि वरं वंशो
 
४७ निक्षेप्योष्णजले त्वचं
 
२१ । निषेव्य सरितां वपुः
१२ । निष्कन्दा मर विन्दिनी-
२४ निष्पेषोत्थमहाव्यथापर
 
६५ । नीता कुम्भस्थलकठिनतां
१९ । नीरसान्यपि रोचन्ते
 
१०९ ।
 
१३६ । २२३ । नीवारप्रसवान्नमुष्टि
१३ नीहाराकरसारसागर
८९ । ३४ नैताः खयमुपभोक्ष्यसि
१२४ । १३० । नैतास्ता मलयेन्द्र
१६ । १२९ । नैषा वेगं मृदुतरतनुः
६१ । ७४ । नो चारू चरणौ न
१२८ । १६५ नो मन्ये दृढबन्धनात्
 
९४ । १६ नो मल्लीम यमीहते
 
४४ । ४५
 
व दुर्जनजिह्वा च
२८ २६ न्यग्रोधान्योक्तयस्तद्वत्
न्यप्रोधे फलशालिनि
 

१४४ । २३ न्याय्यं यत्तमसः समूल
 
११ । ९८ पइमुकाहविवरतरु
१४५ । ३६ । पकं चूतफलं भुक्त्वा
 
For Private And Personal Use Only
 
पृ. श्लो.
 
५। ४१
१६ । १२८
 
१३२ । १९३
 
११ । ९३
 
१३२ । १८९
 
१५० । ७२
 
१३८ । २४०
 
९५। २१
 
१५२ । ९६
 
१३८ । २३९
 
१३८ । २३७
 
३१ । ५४
 
२० । १६३
 
२४ । १९३
 

 
१४६ । ४६
 
६८ । १३१
 
३५। ८३
 
७९ । ३४
 
१४७ ५३
 
१०९। १४
 
१२९ । १७२
 
११४ । ५९
 
६३ । ९०