This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
कोकिलकलप्रलापैः
कोटिद्वयस्य लाभेऽपि
 
कोटिं जीव पिबामृतं
 
कोपं चम्पक मुञ्च
कोऽयं भ्रान्तिप्रकार
 
कोलः केलिमलंकरोतु
 
कोशं विकासय कुशेशय
 
को हि तुलामधिरोहति
 
कौपे पयसि लघीयसि
 
कौपे वारि विलोक्य
कौस्तुभमुरसि
कंसारिचरणोद्धूत
क्रुद्धोलूकनखप्रपात
 
कौञ्चः क्रीडतु कूर्दतां
क्वचिज्झिलीनादः
क्षणदृष्टनष्टतडितो
 
क्षणादसारं सारं वा
 
क्षपां क्षामीकृत्य प्रसभ
क्षीणः क्षीणः समीपत्वं
क्षीणश्चन्द्रो विशति
क्षुत्क्षामोऽपि जरान्वितोऽपि
क्षुद्राः सन्ति सहस्रशः
खगात्पञ्चाक्षतिर्यञ्चः
खणिओसि केण इत्थं
 
खद्योतो योतते
 
खननाखुबिलं सिंह:
 
खलजणसहसंगेणं
खलसङ्गे परचित्ते
ख्याता वयं समधुपा
 
गतमतिजवाद्धान्तं सर्वे
 
गतास्ते विस्तीर्णस्तव
'गते तस्मिन्मानौ
 
www.kobatirth.org.
 

 
पृ. लो.
 
१५० । ७४
 
६३ । ९७ । गतं तद्गाम्भीर्य तटमपि
गन्धाढ्यासौ जगति
 
६८ । १२९
 
गन्धाढ्यां नवमालतीं
 
११७ । ७९ । गम्भीरस्य महाशयस्य
 
१४९ । ६५
 
३५ । ८१
 
१०७।११७
 
२८ २८
 
१२३ । १२९ । गरीयान्सौरभ्ये रसपरि
 
गर्ज त्वं यदि गर्जसि
गर्जितबधिरीकृतककुभा
 
गले पाशस्तीत्रश्चरण-
Acharya Shri Kailassagarsuri Gyanmandir
 

 
गम्यते यदि मृगेन्द्रमन्दिरं
 
गयगन्धं वलियरसं
 
३५ । ८२
 
१५१ । ८६ । गाढप्रन्थिविसंस्थुलोऽपि
५५ । २८ गाता कोकिल एव
५७ । ४७ । गात्रं ते मलिनं
 
१०३ । ८९
 
गुणयुक्तोऽप्यधो याति
।गुणानामेच दौरात्म्यात्
१७ । १४० । गुणिनं गुणयति गुणवान्
 
६४ । १०१
 
१०६ । १०९ । गुणिनां गुणमालोक्य
 
गुरुओवि न सेविजइ
 
१०१ । ६९
 
१३७ । २३१
 
१२५ । १४०
 
१४३ । १४
 
१११ ।
 
२१ । १७०
 
८ । ६७ । गुरुर्नायं भारः
१० । ८३ गुरुशकटधुरंधरस्तृणाशी
 
गौरी चम्पककलिकां
 
२९ । ३३
 
२० । १६४ । ग्रामाणामुपशल्यसीमनि
 
४ । २७ ग्रावाणो मणयो
१०० । ६४ ग्रासाद्गलितसिक्थस्य
 
घण्टाखनो नुदतु
 
४ । ३७
 
२९ । ४८ घनसन्तमसमलीमस
 
घनसारो
नद्धश्च तथा
घासप्रासं गृहाण त्यज
चकोरोक्तिः सारसोक्तिः
 
चक्रः पप्रच्छ पान्थं
 
३५ । चक्षुःश्रुतिवाग्धरणं
६। ५२ । चञ्चलत्वकलङ्कं ये
 
For Private And Personal Use Only
 
पृ. श्लो.
 
८४१ ७३
 
८४ । ७२
 
९९ ५४
 
२९ । ४०
 
८५। ८०
 
१२७ । १५७
 
१८ । १४९
 
७२ । १६१
 
३५। ८०
 
१३३ । १९९
 
११८। ८८
 
६६। १२०
 
१४९ । ६८
 
४४ ४६
 
१५ ॥ ११९
 
१३५२१४
 
४४ । ४७
 
७९ ।
 
२७
 
२९ ।
 
४२
 
१५२ । ९१
 
२७। १८
 
७८। २५
 
१५०।
 
३४ । ७६
 
५४ । २५
 
७१ । १५६
 
१७ । १३६
 
१४।११५