This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
एके भेजुर्यतिकरगताः
एकोऽहमसहायोऽहं
एण: क्रीडति शूकरच
एणश्रेणि: शशकपरि-
एणाद्याः पशवः किरात
एतदत्र पथिकैकजीवितं
 
एतस्माजलधेर्जलस्य
 
एतस्मादमृतं सुरैः
 
एतस्मिन्मरुमण्डले
 
एतस्मिन्मलयाचले
 
एतस्मिन्वनमार्गभूपरि
 
एतस्मिन्सरसि प्रसन्न
एतानि बालघवल
 
एतान्यहानि किल चातक
 
एतावत्सरसि सरोरुहस्य
 
एतासु केतकिलतासु
एते कूर्चकचा: सकङ्कण
 
एते च गुणाः पङ्कज
 
एतेषु हा तरुणमरुता
 
एतैर्दक्षिणगन्धवाह
 
एनाममन्दमकरन्द
एष बकः सहसैव
ओंकारो मदनद्विजस्य
 
ओनमः शाश्वतानन्द
और्वस्यावरणं गिरेश्व
कः कः कुत्र न घुर्घुरायित
कज भज विकासमभितः
कण्टारिकाया अन्योक्तिः
कण्टिल्लो सकलाओ
कति कति न मदो
कतिपयदिबसस्थायी
 
www.kobatirth.org.
 
पृ. श्लो.
 
१४० । २५३ । कति पल्लविता न पुष्पि-
२६। ११ कथय किमपि दृष्टं
 
२७ ।
 
११० ।
 

 
१९।१५८
 
२२।१:१
 
११६ । ६९
 
Acharya Shri Kailassagarsuri Gyanmandir
 
७०।१४५
 
२२ । कथयत इव नेत्रे कर्णमूलं १४६ । २०
 
२९ । कनकभूषणसंग्रहणोचितो
 
८९ । ३६
 
२४ । १९४
 
९६ । ३४
 
१७९ । ७१
 
६६ । ११९
 
१०३ । ८५ ।
 
३१। ५१
 
११८। ८७ । कन्दे सुन्दरता दले सरलता १२१ । १०७
२२ । १८३ । कम्पन्ते गिरयः पुरंदर
कम्बाघातैर्वपुषि निहते
कर्णारुन्तुदमन्तरेण
कर्णे चामरचारुकम्बु
कर्णेजपा अपि सदा
कर्तव्यो हृदि वर्तते
कर्पूरधूलीरचितालवाल
कर्पूर रे परिमलस्तव
करटिकरटे भ्रश्यद्दाम
 
६९ । १३७
 
१२०/१०५
 
४८ । ८६
 
करभ किमिदं दीर्घश्वासै
 
१२७/ १५४
 
करभदयिते यत्तत्पीतं
करभदयोऽसौ
१४४ । २९ । करान्प्रसार्य सूर्येण
 
१२४ । १३६
 
करिकलभ विमुञ्च
कलकण्ठ यथा शोभा
 
कलयति किं सदा फल
 
कलयतु हंस विलास
 
६१ ।
 
११ ।
 
७५
 
कल्पद्रुमोऽपि कालेन
९६ कल्याणं नः किमधिक
 
१॥
 
१ । कल्लोलवेलित दृषत्
 
१०० । ५७ कल्लोलैः स्थगयन्मुखानि
२७ । २३ ।कवलितमिह नालं
१२३ । १२८ । कस्तूरीति किमङ्ग
१०९।२० कस्त्वं भोः कथयामि
 
१. श्लो.
१२०। ९९
 
१३५ । २११ कस्त्वं लोहितलोचनास्य
 
३ । काकतुण्डोक्तिरपरा
१०१ । ७२ । काकैः सह विवृद्धस्य
 
For Private And Personal Use Only
 
२२ । १८०
 
१३८ । १३६
 
१५१॥ ८३
 
३४ । ७८
 
४३ ।
 
४४
 
४३ । ४३
४१। ३०
५। ३८
 
११०। २५
 
२४।१९८
 
१४७। ५०
 
९८॥ ४९
 
९७८ ४१
 
७१ । १४९
 
१५१ । ८२
 
१३५।२१३
 
६१। ८१
 
१०८। ११
 
६२ । ८६