This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
श्रीमत्स्वकीयगुरुपादकजप्रसादा-

न्मुक्तावली विरचिता कविकर्णदीप्रा ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

अस्तोकलोकपरिभूषितभूमिभागे
 

माणिक्यहेममणिमौक्तिकतोरणौघे ॥ १३ ॥
 

 
चञ्चच्चिरत्नवररत्नसुवर्णरूप्य
 

वैडूर्यवज्ररुचिरे कमलानिवासे ।
 

उच्चैर्मनोज्ञजिनमन्दिरराजमाने
 

श्रीस्तम्भतीर्थवरमन्दिर इभ्यपूर्णे ॥ १४ ॥
 
For Private And Personal Use Only
 
१५५
 

युग्मम् ।
 

 
श्रीविजयानन्दगुरुपट्टक्षोणीधरेन्द्रसिंहस्य ।
 

श्रीविजयराज सूरेरादेशाद्विरचिता चेयम् ॥ १५ ॥

 
संविदितलक्षणादिकनिखिलग्रन्थार्थसार्थपरमार्थैः ।

श्रीदानविजयवाचकप्रष्ठैः प्रविलोकिता चैषा ॥ १६ ॥

 
प्राचीनामलवृत्तमौक्तिकगणैश्वेचेतश्चमत्कारिभि-

रेषानुक्रमलेखनेन मयका मुक्तावली निर्मिता ।

स्वस्थानं विनिवेशयन्गुरुलघुस्थित्या गुणे मौक्तिका

न्मालाकार इति प्रसिद्धिमतुलां नामोप्नोति किं मानवः ॥ १७ ॥

 
गुरुगुरुचरणसुवाङ्मयभक्तिप्राग्भारभरितनिजमनसा ।

प्रथमादर्शे लिखिता प्रतिरेषा धीरविजयेन ॥ १८ ॥

 
यत्किंचिदस्यां लिखितं विहीनं मयाहि मात्रादिभिरर्थतो वा ।

विशारदैस्तत्परिशोधनीयं ग्रन्थान्तराणि प्रविलोक्य सम्यक् ॥ १९ ॥

 
कियदेतिकया च मया सज्जनजनरञ्जनाय जनितेयम् ।

सा दद्यादभ्युदयं सर्वाभीष्टार्थसिद्धिं च ॥ २० ॥

 
यावन्नन्दति मेरुर्यावज्जिनराजशासनं जगति ।

तावन्नन्दतु निपुणैरनवरतं वाच्यमानासौ ॥ २१ ॥

इत्यन्योक्तिमुक्तावलीग्रन्थप्रशस्तिः ।

 
समाप्ता चेयमन्योक्तिमुक्तावली ।