This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
दंष्ट्रायां चतुरर्णवोर्मिफ्टलैराप्लावितायामिदं (यं)
 

यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥९६॥

 
शतपदी शितपादशतैः क्षमा यदि न गोष्पदमप्यतिवर्तितुम् ।

किमियता द्विपदस्य हनूमतो जलनिधेः क्रमणे बिवदामहे ॥ ९७ ॥

 
वृक्षान्दोलनमद्य ते क्व नु गतं घर्मस्थयूथस्य वा

यूकान्वेषणरोषसौख्यबहुलाश्चेष्टा मुखोत्थाः क्व ताः ।

क्वारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका
 

भीतः संप्रति कौशिकाद्गलचलव्यालः कपे नृत्यसि ॥ ९८ ॥

 
स्पर्धन्तां सुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा
 
२९
 

ग्रा
म्या वा वनवासिनो मदजलप्रखिस्विन्नगण्डस्थलाः ।

आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमला-

खादस्निग्धकपोलपालिरघमः कोलोऽपि संस्पर्धते ॥ ९९ ॥

 
आकर्ण्य गर्जितरवं घनगर्जितुल्यं
 

सिंहस् यान्ति वनमन्यदिभा भयार्ताः ।

तत्रैव पौरुषनिधिः स्वकुलेन सा
 
र्धं
दर्पोद्धुरो वसति वीतभयो वराहः ॥ १०० ॥
 

 
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणघरोपमगुणसमाजसकलभट्टारकवृन्द-

वृन्दारकवृन्दार कपरमगुरुभट्टारकश्री १९
१९

श्रीविजयानन्दसूरिशिष्यभुजि
घ्

ष्
यपण्डित हंस विजयगणिसमुच्चित्तायामन्योक्तिमुक्तावल्यां मरु.
-
स्थलान्योक्तिसंकीर्णान्योक्तिनिरूपकोऽष्टमः परिच्छेदः ॥
 

 
अथ ग्रन्थप्रशस्तिः ।

आसीज्जगद्गुरुरिति प्रथित्ताबदातः
 
Acharya Shri Kailassagarsuri Gyanmandir
 

श्रीहीरहीरविजयाह्वयसूरिशक्रः ।
 

योsकब्बरक्षितिपतेर्हृदयालवाले-

ऽध्यारोपयत्खलु कृपात्व्रततिं व्रतीशः ॥ १ ॥
 

 
तत्पट्टमन्दरमहीथरनिर्झरद्रुः

सूरीश्वरो विजयसेनगुरुर्बभूव ।
 
For Private And Personal Use Only