This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
दंष्ट्रायां चतुरर्णवोर्मिफ्टलैराप्लावितायामिदं (य)
 
यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥९६॥
शतपदी शितपादशतैः क्षमा यदि न गोष्पदमप्यतिवर्तितुम् ।
किमियता द्विपदस्य हनूमतो जलनिधेः क्रमणे बिवदामहे ॥ ९७ ॥
वृक्षान्दोलनमद्य ते क्व नु गतं घर्मस्थयूथस्य वा
यूकान्वेषणरोषसौख्यबहुलाश्चेष्टा मुखोत्थाः क्व ताः ।
क्वारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका
 
भीतः संप्रति कौशिकाद्गलचलव्यालः कपे नृत्यसि ॥ ९८ ॥
स्पर्धन्तां सुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा
 
२९
 
आम्या वा वनवासिनो मदजलप्रखिन्नगण्डस्थलाः ।
आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमला-
खादस्निग्धकपोलपालिरघमः कोलोऽपि संस्पर्धते ॥ ९९ ॥
आकर्ण्य गर्जितरवं घनगर्जितुल्यं
 
सिंहस्म यान्ति वनमन्यदिभा भयार्ताः ।
तत्रैव पौरुषनिधिः स्वकुलेन सा
 
दर्पोद्धुरो वसति वीतभयो वराहः ॥ १०० ॥
 
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणघरोपमगुणसमाजसकलभट्टारकवृन्द-
वृन्दारकवृन्दार कपरमगुरुभट्टारकश्री १९
१९ श्रीविजयानन्दसूरिशिष्यभुजि
घ्यपण्डित हंस विजयगणिसमुच्चित्तायामन्योक्तिमुक्तावल्यां मरु.
स्थलान्योक्तिसंकीर्णान्योक्तिनिरूपकोऽष्टमः परिच्छेदः ॥
 
अथ ग्रन्थप्रशस्तिः ।
आसीज्जगद्गुरुरिति प्रथित्ताबदातः
 
Acharya Shri Kailassagarsuri Gyanmandir
 
श्रीहीरहीरविजयाह्वयसूरिशक्रः ।
 
योsकब्बरक्षितिपतेर्हृदयालवाले-
ऽध्यारोपयत्खलु कृपात्रततिं व्रतीशः ॥ १ ॥
 
तत्पट्टमन्दरमहीथरनिर्झरद्रुः
सूरीश्वरो विजयसेनगुरुर्बभूव ।
 
For Private And Personal Use Only