This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१५२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
तृषार्तेःतैः सारङ्गैः प्रतिजलधरं भूरि विरुतं

घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः ।

खगानां के मेघाः क इह विहगा वा जलमुचा-

मयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ ८८ ॥

 
भ्रातः पञ्जरलावक मा कुरु संतोषमन्यनिधनेन ।

प्रातस्तथैव धातुर्वामत्वं किं न जानासि ॥ ८९ ॥

 
मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति यत् ।

कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९० ॥

 
ग्रासाद्गलितसिक्थस्य करिणः किं गतं भवेत् ।

पिपीलिकस्तु तेनैव सकुटुम्बोsपि जीवति ॥ ९१ ॥

 
बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः ।

अपि स्वच्छन्दचारी श्वा खोस्वोदरेणापि दुःखितः ॥ ९२ ॥

 
ऊर्णा नैष [^१]दधाति नैष विषयो दोहस्य वाहस्य वा

तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि ।

हा कष्टं कथमस्य पृष्ठशिंशिखरे[^२] गोणी समारोप्यते
 

को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ९३ ॥

 
उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं

यदृच्छादापन्नद्विपपिशितलेशाः कवलिताः ।

गुहागर्ते शून्ये सुचिरमुषितं जम्बुक सखे
 

किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम् ॥ ९४ ॥

 
यस्यां स केसरियुवा पदमाबबन्ध

गन्धद्विपेन्द्ररुधिरारुणिताङ्गणायाम् ।
 

तामद्य पर्वतदरीं धुतधूम्रलोमा
 

गोमायुरेष वपुषा मलिनीकरोति ॥ ९५ ॥

 
निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कसेरुस्थलीं

जम्बालाविलमम्बु कर्तुमितरान्सूते वराही सुतान् ।
 

 
[^
]। ददातीत्यपि पा:
[^
] विषये इयपि पादः.
 
For Private And Personal Use Only
 
ठः