This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 

 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् ।

परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ६२ ॥

 
हरमुकुटे सुरतटिनीनिकटस्थितिलोभतो द्विजेन्द्रेण ।

अपि गरलं फणिफूत्कृतिरीक्षणतीक्ष्णाशुशुक्षणिः क्षान्तः
॥ ६३ ॥
 
शिरसा धार्यमाणोऽपि सोमः सोमेन शंभुना ।

तथापि कृशतां धत्ते कष्टं खलु पराश्रयः ॥ ६४ ॥

 
व्यज्यमानकलङ्कस्य वृद्धौ वृद्धौ कलानिधेः ।

आशास्महे वयं पूर्वी सर्वश्लाघ्यां कृशां दशम् ॥ ६५ ॥
 

 
यद्यपि शिरोऽधिरोहति रौद्रः क्रोधेन सिंहिकासूनुः ।

त्यजति न शरणायातं सागरसूनुर्मृगं तदपि ॥ ६६ ॥

 
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरतः ।

उपैति मित्राद्यच्चन्द्रो युक्तं तन्मलिनात्मनः ॥ ६७ ॥

 
परविषयाक्रमणकलाकलाधरस्यैव विषयमायाति ।

रजनिपतिर्भजति दिनं दिवसपतिर्भजति नो रजनीम् ॥ ६८ ॥

 
विरम तिमिर साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् ।

कलयसि न पुरो महोमहोर्मिंमिद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ ६९ ॥

 
रुचिमानुडुपरिवारवृतो यो राजेव रराज ।
 

एको विरुचिर्दिवसवशात्स भ्रमति द्विजराजः ॥ ७० ॥

 
नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः ।

त्यजसि न मृगमात्रमेकमिन्दो विरमति येन कलङ्ककिंवदन्ती ॥ ७९ ॥

 
अये विधातस्तव कीदृशी रुचिर्यद्दीप्तिमन्तं कलुषीकरोषि ।

किमागतं तेन करे तवायं कृतः कलङ्काकुलितः कलावान् ॥ ७२ ॥

 
प्रकुर्वता संगतिमिन्दुनामुना किं किं न लब्धं परमेश्वरेण ।

कलङ्कहानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चैः ॥ ७३ ॥

 
दोषाकरोऽपि कुटिलोsपि कलङ्कितोऽपि

मित्रावसानसमये विहितोदयोऽपि ।
 
For Private And Personal Use Only
 
६३ ॥