This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१५०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
निर्गुणोऽपि वरं वंशो रक्षायै मुनिदण्डवत् ।

सगुणोऽप्यर्धवंशः स्याज्जीवघाताय केवलम् ॥ ७२ ॥

 
शुद्धवंशजकोदण्डसरलस्त्वमभूः पुरा ।

इदानीं गुणसंयोगात्केयं तु तव वक्रता ॥ ७३ ॥

 
कोटिद्वयस्य लाभेऽपि नतं सद्वंशजं धनुः ।

शरस्त्ववंशजः स्तब्धो लक्ष्याप्तेरपि शङ्कया ॥ ७४ ॥

 
या पाणिग्रहलालिता गुणवती साध्वी च सल्लक्षणा

गौरी स्पर्शसुखावहातिसरला तन्वी सुवंशोद्भवा ।

सा केनापि हृता तया विरहितो गन्तुं न शक्तः क्षणं

किं भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ ७५ ॥

 
जगति विदितमेतत्काष्ठमेवासि मन्ये
 

तदपि हि किल सत्यं यद्वने वर्धितासि ।

नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्
 

मुशल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ७६ ॥
 

 
घनसारो नद्धश्च तथा न वदति तदपि मृदङ्गः

करतलहननमुपेत्य यदि प्रणदति तदपि सरङ्गः ॥ ७७ ॥ (?)

 
अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं
 

सपदि च विनिमीलत्याकुलं त्वद्वियोगात् ।

वपुरपि परमेशस्योचितं नोचितं ते
 

सुरभिमसुरभिं वा यत्त्वमङ्गीकरोषि ॥ ७८ ॥

 
जातिस्तावदुदारभूरुहभवो वर्णः शशाङ्कोज्ज्वलः
 

सौरभ्यातिशयः स कोऽपि भणितुं यो नैव वाचां पतिः ।

आखादोऽपि मनोहरस्तव सखे कर्पूर किं वर्ण्यते
 

केयं कुप्रकृतिः स्थिरीभवसि यन्निर्लक्षणाङ्गारतः ॥ ७९ ॥

 
अपि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया ।
 

अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ८० ॥
 
For Private And Personal Use Only