This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१४८
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
आरूढवान्निजकुटुम्बयुतोऽध्वनीन

स्तत्कर्णधार कुरु यत्सदृशं कुलस्य ॥ ५४ ॥

 
वंशः प्रांशुरसौ घुणक्षतमयो जीर्णा वरत्रा इमाः

कीलाः कुण्ठतया विशन्ति न महीमाहन्यमाना अपि ।

आरोहव्यवसायसाहसमिदं शैलूष संत्यज्यतां
 

दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ ५५ ॥

 
मौलिः स्वर्णकिरीटकान्तिरुचिरः केयूरभव्यौ भुजौ
 

तद्भृत्याः किल कञ्जुचुकिप्रभृतयो देवेति विज्ञाप्यसे ।

इत्थं कल्पनया कुशीलनृपाहंकारदार्ढ्यं वृथा
 

नृत्यान्ते भवतो भविष्यति मषीमात्रावशेषं वपुः ॥ ५६ ॥

 
अमी तिलास्तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः ।

द्वेषोऽभविष्यद्यदमीषु तीत्रस्तदा न जाने किमिवाकरिष्यः ॥ ५७ ॥

 
वक्रां नैष तनूविवर्तनगतिं गृह्णाति साचिस्मित

स्मेरैर्दृग्वलनैरमुप्ष्य न मनाक् चेतः परावर्तते ।

हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्नीयतां

वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ५८ ॥

 
अमरसिरोवरि ठाणं माणं लहिऊण झय वडाडोव ।

नियवंस मुवरिच्छाया न कया तह कीस धडहडसी ॥ ५९ ॥

 
भ्रातः काञ्चनलेपगोपितबहिस्ताम्राकृतिः सर्वतो
 

मा भैषीः कलश स्थिरो भव चिरं देवालयस्योपरि ।

ताम्रत्वं गतमेव काञ्चनमयी कीर्तिः स्थिरा तेऽधुना
 

नान्तस्तत्त्वविचारणाप्रणयिनो लोका बहिर्बुद्धयः ॥ ६० ॥

 
न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ ।

कस्तत्र भवतः पान्थ कूपेऽम्बुग्रहणादरः ॥ ६१ ॥

 
तम एव हि जानाति नीतिं नान्यतरो जनः ।

दीपशत्रूदये जाते तलमाश्रित्य तिष्ठति ॥ ६२ ॥
 
For Private And Personal Use Only